SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ६० नहि जगहै चित्री तत्सार्वइयं विनाऽन्यथा नोपपन्ना | 30 | दिविधं हि जगत् । स्थावरजङ्गमभेदात् । तत्र जङ्गमानां वैचित्र्यं स्वोपात्तशुजाशुभकर्मपरिपाकवशेनैव । स्थावराणां तु संचेतनानामियमेव गति - रचेतनानां तु तपनोगयोग्यतासाधनत्वेनाऽनादिकाल सिमेव वैचित्र्यमिति । १९ । नाप्यागमस्तत्साधकः । स हि तत्कृतोऽन्यकृतो वा स्यात् | ० | तत्कृत एव चेत्तस्य सर्वज्ञतां साधयति । तदा तस्य महत्वऋतिः । स्वयमेव स्वगुणोत्कीर्त्तनस्य महतामनधिकृतत्वात् । ८१ । अन्यच्च तस्य शास्त्रकर्त्तृत्वमेव न युज्यते । शास्त्रं हि वर्णात्मकं । ते च ताल्वा दिव्यापारजन्याः । स च शरीर एव संनवी शरीराऽन्युपगमे च तस्य पूर्वोक्ता एव दोषाः । ०२ । अन्यकृतश्चेत्सोऽन्यः सर्वज्ञोऽसर्वज्ञोवा । कहीश तो, प्रविनाभावना अनावथी ते युक्त नथी. केमके तेना सर्वज्ञपणा विना बीजी रीते जगत्नी विचित्रता कई न थाय तेवं नथी. । ७८ । कारणके स्थावर जंगम, एम जगत् बे प्रकारनुं वे ; तेमां जंगमनी विचित्रता तो पोते उपार्जेलां शुभाशुभ कर्मोंना विपाकने अनुसारे बे ; अने स्थावरोमां सचेतनोनी तो तेज गति बे, अनेचेतनोने तो तेना उपभोगनी योग्यताना साधनपणावे अनादिकालथीज विचित्रता लागेली बे. । ७९ । वली आगमप्रमाण पण तेना सर्वज्ञपणाने साधनारुं नथी; केमके ते आगम ते सर्वज्ञनुं करेलुं ? के बीजानुं करेलुं बे ? । ० । जो तेनुंज करेलुं यागम तेनुं सर्वज्ञपं साधे, तो तेना महत्वनी हानि बे; केमके महानोने पोताना गुणोनुं वर्णन कर योग्य . । ८१ । वल । तेने शास्त्रकर्तापपुंज घटतुं नथी, केमके शास्त्र तो प्रदरमय बे, अने ते करो तालु यादिकना व्यापारथी निपजे बे, अने ते व्यापार शरीरमांज संभवे बे श्वरने शरीर मानीये तो पूर्वे कहेलाज दोषो यावे ने जो ई ' . । ८२ । वली
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy