SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४३ कस्वभावत्वात् । स्वभावानां वा एकत्वं प्रसज्येत । तदव्यतिरिक्तत्वात्तेषां तस्य चैकत्वात् । ८३ । अथ य एव एकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते । तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसांकर्यं च कथमिष्यते क्षणिकवादिना । ८४ । अथ नित्यमेकरूपत्वादक्रमं अक्रमाच्च क्रमिणां नानाकार्याणां कथमुत्पत्तिरितिचेदहो स्वपक्षपाती देवानांप्रियो यः खलु स्वयमेकस्मान्निरंशाद्रूपादिक्षणात्कारणाद्युगपदनेककारणसाध्यान्यनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति । तस्मात्क्षणिकस्यापि भावस्याऽक्रमेणार्थक्रिया दुर्घटा | ८५ | इत्यनित्यैकान्तादपि क्रमाक्रम योर्व्यापक योनिवृत्त्यैवव्याप्यार्थी क्रियापिव्यावर्तते । तद्वयावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिबलेनैव निवर्तते । इत्ये · मके ते तेओनाथी अभिन्न छे, अने तेने एकपणुं छे. । ८३ । वळी जे एक जगोए उपादानभाव छे, तेज बीजी जगोए सहकारी भाव छे, माटे स्वभावभेद नथी, एम जो मानशो, तो नित्य अने एकरूप एवा पण अनुक्रमे जूदा जूदा कार्य करनार पदार्थनो स्वभावभेद अने कार्यनुं मिश्रण क्षणिकवादी केम माने छे ? । ८४ । हवे नित्य छे ते एकरूप होवाथी क्रमविनानुं छे, माटे क्रमवाळां जूदां जूदां कार्योंनी उत्पत्ति तेनाथी केम थाय ? एम जो कहे तो, अहो ! पोतानो पक्षपाती ते मूर्ख वादी पोते एक अने विभागरहित एवा रूपादिकक्षणरूप कारणथी, एकीवखते अनेक कारणोथी बनी शके एवां अनेक कार्योंने स्वीकारतो छतो पण सामा पक्षनी नित्य वस्तुमां पण अनुक्रमे जूदां जूदां कार्यो करवामां पण विरोध जणावे छे !! तेथी क्षणिक भावने पण क्रमविनानी अर्थक्रिया दुर्लभ छे. । ८५ । एवी रीते एकांत अनित्यथी पण व्यापक एवा क्रम अले अक्रमना विनाशथीज व्याप्य एवी अर्थक्रिया पण नष्ट
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy