________________
नित्यं तदपि नित्यमेव कथंचिद्यच्च नित्यं तदप्यनित्यमेव कथंचित् । त्प्रकान्तवादिभिरप्येकस्यामेव पृथिव्यां नित्याऽनित्यत्वाभ्युपगमात् ।४४ । तथा च प्रशस्तकरः' सा तु द्विविधा नित्याऽनित्या च । परमाणुलक्षणा नित्या । कार्यलक्षणा त्वनित्येति । ४५ । न चात्र परमाणुद्रव्यकार्यलक्षणविषयद्वयभेदान्नैकाधिकरणं नित्याऽनित्यत्वमिति वाच्यं । पृथिवीत्वस्योभयत्राप्यव्यभिचारात् । एवमवादिप्वीति । ४६ । आकाशेऽपि संयोगविभागाङ्गीकारात्तैरनित्यत्वं युक्त्या प्रतिपन्नमेव । ४७ । तथा च स एवाह शब्दकारणत्वव वनात्संयोगविभागाविति नित्याऽनित्यपक्षयोः संवलितत्वं एतच्च लेशतो भावितमेवेति । ४८ । प्रलापप्रायत्वं च परवचनानामित्थं समर्थनीयं । ४९ । वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणं । तरीते नित्य छे, अन जे नित्य छे ते पण कोइ रीते अनित्य छे ; केमके ते वैशेषिकोए पण एकज पृथ्वीमां नित्याऽनित्यपणं स्वीकार्य छे. । ४४ । तेनो भाष्यकार कहे छ के, पृथ्वी बे प्रकारनी छे ; नित्य अने अनित्य ; परमाणुरूपे नित्य छे, अने कार्यरूपे अनित्य छे. । ४५ । वळी (पृथ्वीमां) एक परमाणुद्रव्यपणुं अने बीजें कार्यपणुं, एम बे भेद जूदा होवाथी साथे वर्तनारुं नित्याऽनित्यपणुं नथी आवतुं, एम न बोलवं; केमके पृथ्वीपणुं तो ते बन्नेमां रहेलुं छे ; अने एवीज रीते जलादिकमां पण जाणवं. । ४६ । वळी आकाशमां पण संयोगवियोगने स्वीकारवाथी तेओए अनित्यपणुं युक्तिथी मानेलुन छे. । ४७ । तेओ कहे छे के ‘आकाश शब्दन कारण छे' एम कहेवाथी ते आकाशमा संयोगवियोग थया, अने तेथी नित्याऽनित्यपक्षनुं तेमां एकी वखते होवापणुं थयं, अने ते लेशथी जणाव्युं छे. । ४८ । हवे ते वैशेषिकोतुं निरर्थकवचनपणुं तो नीचे प्रमाणे जाणवू. । १९ । 'अर्थक्रिया करवी' ए पदार्थ- लक्षण
१ भाष्यकारः । २ द्वथणुकादिलक्षणा ।