SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ६१ तितमां संवादमेदस्विनीम् ॥ ५॥ नागेन्द्रगच्छगोविन्द-वदोऽलंकारकोस्तुन्नाः ॥ ते विश्ववन्द्या नन्द्यासु-रुदयप्रत्नसूरयः ॥ ६ ॥ युग्मं ॥ श्री. मलिषेणमूरिनि-रकारि तत्पदगगनदिनमणि निः ।। वृत्तिरियं मनुर विमित-शाकाब्दे दीपमहसि शनौ ॥ ७ ॥ श्रीजिनप्रनसूरीणां । साहाय्योन्निन्नसौरना ॥ श्रुतावुत्तंसतु सतां । वृत्तिः स्याहादमञ्जरी ॥ ७ ॥ बित्राणे कलि निर्जयाजिनतुलां श्रीहेमचन्प्रत्नौ । तहब्धस्तुतिवृत्तिनिर्मितिमिषान्नक्तिर्मया विस्तृता ।। निर्णेतुं गुणदूषणे निजगिरां तन्नार्थये सज्जनान् तस्यास्तत्वमकृत्रिमा बहुमतिः सास्त्यत्र सम्यग्यतः ॥ ५ ॥ वीरीते प्रशंसता थका. आ विवुधो संवादे करीने पुष्ट थयेला ते वचनरूप अमृतने अत्यंत विस्तारे . ॥५॥ तथा नागेगच्छरूपी वि. प्णुना वदःस्थतने शोनाववामां कौस्तुन्नमणि सरखा, तथा जगतूने वंदनीक एवा ते नदयप्रनसूरिमहारान समृद्धि पामो ? ॥ ६॥ युग्मं ॥ ते आचार्यमहाराजना पटरूपी आकाशमां सूर्यसरखा, एवा श्री मल्लिषेण नामना आचार्यमहाराने आ (स्याक्षादमंजरी ) नामनी टीका, शक ११५ मां दीपोत्सवदिने शनिवारे रची जे. ॥ ॥ श्री जिनप्रनसूरिमहाराजना सहायथी प्रगटेल सुगंधि जेमांथी, एवी आ स्याछादमनरी नामनी टीका सज्जनोना कानुषणरूप थान ? ॥७॥ कनिकालने जीतवाथी जिनेश्वरप्रन्नुनी तुल्यताने धारण करता, एवा श्री हेमचंजीमहाराजप्रते, तेमणे रचेली स्तुतिनी टीका बनाववाना मिषा में मारी नक्ति विस्तारेनी जे. वन्नी मारी वाणीना गुणदोषनो निर्णय करवाने ढुं सज्जनोनी तटनामाटे प्रार्थना करतो नथी, केमके अकृत्रिम एवी जे बहुमति, ते वाणीनुं तत्त्र , अने ते आनी. अंदर सारीरीते जे. ॥ ५ ॥ ॥ इति श्रीटीकाकारस्य प्रशस्तिः समाप्ता ॥
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy