SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ १०३ क्रोधकपायकलपितान्तःकरणाः सन्तः पदपातिनः । इतरपदतिरस्कारंण चकदीकृतपदव्यवस्थापनप्रवणा वर्तन्ते । । कस्माइतोर्मत्सरिण इत्याह । अन्योऽन्यपदप्रतिपकनावात् । पच्यते व्यक्ती क्रियते साध्यधर्मवैशिष्टयेन हेत्वादिन्निरिति पदः । कदीकृतधर्मप्रतिष्ठापनाय साधनोपन्यासः । तस्य प्रतिकूलः पदः प्रतिपदः । पदस्य प्रतिपदो विरोधी पदस्तस्य नावः पदप्रतिपदनावः । अन्योऽन्यं परस्परं यः पदप्रतिपदनावः पदप्रतिपदत्वं अन्योऽन्यपदप्रतिपदन्नावस्तस्मात् तथा हि । ३ । य एव मीमांसकानां नित्यः शब्द इति पदः । स एव च सौगतानां प्रतिपदस्तन्मते शब्दस्याऽनित्यत्वात् । य एव सौगतानां अनित्यः शब्द इति पदः । स एव मीमांसकानां प्रतिपदः । एवं सर्वप्रयोगेषु योज्यं । ४ । तथा तेन प्रकारेण ते तव । सम्यक् एति गच्छति थयां थकां ते परदर्शनो पक्षपाती ने ; अर्थात् तेन बीना पदोना तिरस्कारे करीने, फक्त पोते स्वीकारेला पदनेज स्थापवामां तत्पर होय .! ५ । हवे ते अन्यदर्शनो शामाटे मत्सरवाना होय ? ते कहे डे. परस्पर पदप्रतिपदना नावथी. साध्यधर्मना विशिष्टपणायें करीने हेतुआदिकोवमे जे प्रगट कराय, ते पद कहेवाय, अर्थात स्वीकारेला धर्मने स्थापवामाटे साधननो उपन्यास. हवे तेनो जे प्रतिकूल पद ते प्रतिपद कहेवाय, अर्थात् पदनो प्रतिपदी एटले विरोधीपद, अने तेनो जे नाव ते पदप्रतिपदनाव कहेवाय ; अने जे परस्पर पदप्रतिपदनो नाव ते अन्योऽन्यपदप्रतिपदनाव कहेवाय ; तेथी. ते कहे ने. । ३ । 'शब्द नित्य डे' एवो मीमांसकोनो जे पद छे, तेज बौशेनो प्रतिपद डे, केमके तेन्ना मतमा शब्दने अनित्यपणुं ; अने 'शब्द अनित्य डे' एवो बौनो जे पद ले, तेन मीमांसकोनो प्रतिपद जे. एवीज रीते सर्व प्रयोगोमां जोमी लेवु. । । । (हवे जेवी
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy