SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ --... ३ए वानू " इति चिनोतेञि आदेश्च कत्वे कायः समूहो जीवकायः । पृथिव्यादिषणां नीवकायानां समाहारः पम्जीवकायं ( पात्रादिदर्शनानपुंसकत्वं)। अथवा षण्मां जीवानां कायः प्रत्येकं संघातः पम्जीवकायस्तं पम्जीवकायं । एथिव्यप्तेजोवायुवनस्पतित्रसन्न दणषमजीवनिकायं । तथा तेन प्रकारेण आख्यः मर्यादया प्ररूपितवान् । यथा येन प्रकारेण न दोषो दूषण मिति । ( जात्यपेदमेकवचनं ) प्रागुक्तदोषक्ष्यजातीया अन्येऽपि दोषा यथा न प्राऽप्यन्ति तथा त्वं जीवानन्त्यमुपदिष्टवानित्यर्थः । । । 'आख्यः' इति आङ्पूर्वस्य ख्यातेर मि सिदिः। त्वमित्येकवचनं चेदं शा. पयति यज्जगद्गुरोरेवैकस्येहकप्ररूपण सामर्थ्य । न तीर्यान्तरशास्तृणामिति । १०। एथिव्यादीनां पुनर्जीवत्वमित्यं साधनीयं । यथा सात्मिका प्राणोने धारनारा जीवो. " संवेवानूचे " ए सूत्रवमे 'चिनोतिने ' घम होते ते “ आदेश्च" एवमे कत्व थवाथी 'काय ' शब्द थयो . जीवोनो काय एटले जे समूह, ते जीवकाय कहेवाय. प्रथ्वीआदिक उ प्रकारना जीवोना समूहनो जे समाहार, ते पम्जीवकाय कहेवायं. ( पात्रा दिकदर्शनश्री नपुंसकपणुं .)। । अथवा उ प्रकारना जीवोनो दरेकनो जे समूह ते पम्जीवकाय, तेवा पम्जीकायने एटले पृथ्वी, अप, तेज, वायु, वनस्पति अने त्रस लक्षणवाला पम्जीवनिकायने, हे प्रनु ! आपे तेवीरीते मर्यादापूर्वक प्ररूप्यो डे के, जेथी तेमां दूषण आवतुं नथी. (अहीं जा तिनी अपदाये एक वचन ) अर्थात् पूर्वे कहेला वे दोषो जेवा बीजा पण दोषो जेम तेने दूषित कर नही, तेवी रीते आपे जीवोनुं अनंतपणुं उपदेशेनुं बे. । ए। 'आख्यः' ए आङ्पूर्व ख्यातिने अट होते बते सिह थाय जे. त्वं ए एक वचन एg जणावे डे के, एक एवा जगतना स्वामी जिनेश्वरप्रन्नुनेज आवीरीतना प्ररूपए मां समर्थपणुं जे, पण बीजा दर्शनोना शास्तारोने तेवू समर्थ
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy