SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ए५ न आवे, तेवीरी ते अनंतसंख्यावालो उ प्रकारना जीवोनो समूह कहेलो . ॥ २ ॥ ।। मितात्मवादे संख्यातानामात्मनामन्युपगमे दूषणक्ष्यमुपतिष्ठते । तत्क्रमेण दर्शयति । मुक्तोऽपि वाऽभ्येतु नवमिति । मुक्तो निवृतिप्राप्तः सोऽपि वा (अपिर्विस्मये) ( वा शब्द उत्तरदोषापेक्ष्या समुच्चयार्थः । यथा देवो वा दानवो वेति ) नवमन्येतु संसारमन्यागच्चतु । इत्येको दोषप्रसङ्गः । नवो वा नवस्थशून्योऽस्तु । नवः संसारः । स वा नवस्थशून्यः । संसारिजी वैर्विर हितोऽस्तु नवतु । इति हितीयो दोषप्रसङ्गः । । श्दमत्राकूतं । यदि परिमिता एवात्मानो मन्यन्ते तदा तत्त्वज्ञानाऽन्यासप्रकर्षा दिक्रमेण पवर्ग गच्चत्सु तेषु संन्नाव्यते खन्नु कश्चित्कालो यत्र तेषां सर्वेषां निर्वृतिः । कालस्याऽनादिनिधनत्वादात्मनां च परिमितत्वात् । संसारस्य रिक्तता नवन्ती केन ~ ~ ~ ~ ~ ~ ~ ~ ~ 0000 ~ ~ ~ ।। मितात्मवादमां एटले संख्याता आत्मान स्वीकारते बते बे दृषणो आवे छे, ते अनुक्रमे देखामे ले. मोदने प्राप्त थयेलो जे जीव जे, ते पण संसारमा आववो जोश्ये, ए पहेला दोषनो प्रसंग जाणवो. (अहीं 'अपि' विस्मयअर्थमां डे) (तथा 'वा' शब्द नत्तरदोषनी अपेक्षाये समुच्चयार्थमां में ; जेम 'देव अथवा दानव' ) अथवा तो नव एटले जे संसार, ते संसारी जीवोथी रहित थइ जाय, ए बीजो दोषनो प्रसंग जाणवो. ।। अहीं नावार्थ ए जाणवो के, ज्यारे आत्मानने एटले जीवोने परिमितज मानवामां आवे, त्यारे तत्वज्ञानना अति अन्यासना क्रमवमे ते जीवो मोदमां जाते बते, एवो पण कोश्क काल आवशे, के ने काले ते सर्व जीवोनी निवृत्ति थशे, केमके काल तो अनादिअनंत डे, अने जीवोनी संख्या तो परिमित ;
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy