SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३ए३' प्रत्यनिझानं । यथा तज्जातीय एवायं गोपिएको गोसदृशो गवयः । स एवायं जिनदत्त इत्यादिः । एए। उपन्नम्नाऽनुपलम्नसम्नवं त्रिकालोकनितसाध्यसाधनसम्बन्धाद्यानम्बनमिदमस्मिन् सत्येव नवतीत्याद्याकारं संवेदनमूहस्तकोऽपरपर्यायः । यथा यावान् कश्चिधूमः स सर्वो वह्नौ सत्येव नवतीति । तस्मिन्नसत्यसौ न नवत्येवेति वा । ६० । अनुमानं ब्धिा । स्वार्थ परार्थ च । तत्राऽन्यथाऽनुपपत्त्येकलदणहेतुग्रहणसंबन्धस्मरणकारणकं साध्य विज्ञानं स्वार्थ ! पदहेतुवचनात्मक परार्थमनुमानमुपचारात् । ६१। आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । नपचारादाप्तवचनं चेति । स्मृत्यादीनां च विशेषवरूपं स्याहादरत्नाकरात् साक्षेपपरिहारं झेयमिति । ६२ । प्रमाणान्तराणां पुनरर्थापत्युपमानस जे झान, ते प्रत्यनिझानपरोद ने ; जेम तेज जातिनो आ गोपिम तथा गोसरखो गवय , तथा आ तेन जिनदत्त ने, इत्यादि. । एए । नपलंन अनुपत्ननश्री नत्पन्न श्रयेचु, तथा त्रिकालयुक्त साध्यसाधनना संबंधादिकना आलंबनवाचु, तथा आ होते बतेज आ थाय , यादिक आकारवामुं जे झान, ते कह कहेवाय ने, के जेनुं बीजुं नाम तर्क डे; जेमके, आ आटलोबधो जे कोश्क धुंवामो डे, ते सघलो अनि होते उतेज थाय ने, अथवा ते न होते ते आ नज थाय. । ६० । हवे अनुमानपरोक बे प्रकारचें , एक स्वार्थ अने बीजुं परार्थ. तेमां अन्यथाप्रकारे अप्राप्तिरूप एक लक्षणवाला हेतुना ग्रहणना संबंधना स्मरणना कारणवाद्धं जे साध्य विज्ञान ते स्वा ऑनुमान डे, अने उपचारथी पदहेतुवचनरूप परार्थानुमान ले. ६ यथार्थवक्ताना वचनयी प्रगट थयेन्चु जे पदार्थ विज्ञान, ते आगमपरोद , अने नपचारथी प्राप्तना वचनने पण जाणवू. वनी ते स्मृति आदिकोनुं विशेष स्वरूप स्याक्षादरत्नाकरयी आपपरिहार सहित
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy