SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३५ स्या-चुपयायसंश्रिता ॥ नश्वरस्यैव नावस्य । नावात् स्थितिवियोगतः ।। || । ३३ । विरोधनिङ्गसंख्यादि-नेदानिन्नवन्नावताम् ॥ तस्यैव मन्यमानोऽयं । शब्दः प्रत्यवतिष्ठते ।।।३।। तथाविधस्य तस्यापि। वस्तुनः दणवर्तिनः ॥ ब्रूते समनिरूढस्तु । संझानेश्न निन्नताम् ।। । ३।। एकस्यापि ध्वनेर्वाच्यं । सदा तन्नोपपद्यते ॥ क्रियानेदेन निनत्वा-देवन्नतोऽनिमन्यते ॥ ॥ ३६॥ एत एव च परामर्शा अनिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारेण प्रवर्तमाना उर्नयसंझामश्नु. वते । तद्वनप्रनावितसत्ताका हि खव्वते परप्रवादास्तथाहि । ३७ । नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिकौ । संग्रहानिप्रायप्रवृत्ताः सवेऽप्यतिवादाः सांख्यदर्शनं च । व्यवहारनयानुपाति प्रायश्चार्वाकद . . . . . . . . .... .. . . .. . . . . . .. .. . .. . ...... .... ...... नावयी स्थिति वियोगयी जुसूत्रनय थाय . (आ श्लोकनो अर्थ अमोने जेम बेगे डे, तेम लख्यो , उतां बहुश्रुत कहे ते खरो) ।। । ३३ । विरोध, लिंग तथा संख्या दिकना नेदश्री, तेनान निनवनावपणाने मानतो एवो आ शब्दनय रहे डे. ॥|३४ । तेबीनरीतनी तथा दणस्थायी एवी ते वस्तुनुं पण संझानेदे करीने समनिरूढनय निन्नपणुं कहे . ॥॥ । ३५ । एवंनूतनय एम माने जे के, एक एवो पण शब्द, क्रियानेदे करीने निन्न होवाश्री, तेने हमेशां तेवाच्यपणुं प्राप्त यतुं नथी. ॥= । ३६ । उपर जणावेला साते नयोसंबंधि तेन विचारो, ज्यारे पोते मनिला धर्मनेज पकीराखी ने, बाकीना धर्मोना तिरस्कारे करीने वर्ते , त्यारे ते ऽनयनी संझाने धारण करे ले ; अने खरेखर ते (निन्नभिन्न ) नयोना बलवमे करीने सत्तावाला थयेला ते परप्रवादो डे. ते कहे . । ३७ । नैयायिक अने वैशेषिकदर्शनो नैगमनयने अनुसरनारा ने. सघला अतवादो अने सांख्यदर्शन संग्रहनयना अन्निप्रायप्रमाणे प्रवर्तेला ले. चार्वाक
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy