SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ --३६ यंप्रमाणस्वरूपं किञ्चिन्निरूप्यते । तत्रापि प्रथमं नयत्वरूपं । तदनधिगमे पुर्नयस्वरूपस्य उपरिझानत्वात् । अत्र चाचार्येण प्रथमं ऽनयनिर्देशो यथोत्तरं प्राधान्यावबोधनार्थ कृतः । ११ । तत्र प्रमाणप्रतिपन्नाथैकदेशपरामर्शो नयः । अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनकोटिमारोहयतीति नयः । प्रमाणप्रवृ. तेरुत्तरकालनावी परामर्श इत्यर्थः । नयाश्चानन्ता अनन्तधर्मत्वावस्तुनस्तदेकधर्मपर्यवसितानां वक्तुरनिप्रायाणां च नयत्वात् । १२ । तथाच वृक्षाः । " जावश्यावयणपहा तावश्याचेवहुंति नयवाया" इति । तथापि चिरन्तनाचार्यैः सर्वसंग्रा हिसप्तानिप्रायपरिकल्पनाहारेण सप्त नयाः प्रतिपादिताः । तद्यथा । नैगमसंग्रहव्यवहारकजुसूत्रशब्दसमनिरूवनूता इति । १३ । कयमेषां सर्वसंग्रहाकत्वमितिचेउच्यते । अन्निप्रागc omwww अने प्रमाणनुं किंचित स्वरूप निरूपण कराय डे. तेमां पण प्रथम नयनुं स्वरूप कहे डे, केमके ते जाण्याविना उनयन स्वरूप जाणवू मुश्केल जे. वली अहीं आचार्यमहाराजे प्रथम जे उनयनो निर्देश करेलो , ते उत्तरोत्तर प्रधानपणुं जणाववामाटे ले. । ११ । त्यां प्रमाणयुक्त पदार्थना एक देशनो जे विचार ते नय कहेवाय. अनंतधर्मवाला पदार्थ ने, पोताने अन्नीष्ट एवा एकधर्मप्रते ने ले जाय, अर्थात् संवेदनकोटिपर जे चमावे, ते नय कहेवाय ; एटले के प्रमाणनी प्रवृत्तिश्री नत्तरकाले थनारो विचार. वत्नी ते नयो अनंता डे, केमके पदार्थना धर्मो अनंता डे, तथा तेमाना एक धर्मवमे पर्यवसित एवा वक्ताना अनिप्रायोनै नयपणुं . । २२ । वृक्षो कहे जे के “जेटना वचनमार्गो डे, तेटला नयवादो होय ." तोपण चिरंतन आचार्योए सर्वनो संग्रह करनारा एवा सात अभिप्रायनी कल्पनाना हारे करीने सात नयोने प्रतिपादन करेला जे. ते नीचे प्रमाणे ब्रे. तैगम, संग्रह,
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy