SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३ तु शब्दस्य अवधारणार्थस्य निन्नक्रमत्वात्वमेव आस्थस्त्वमेव निरा. कृतवान् । न तीर्थान्तरदेवतानि । केन कृत्वा नयप्रमाण पथैन । न. यप्रमाणे नक्तवरूपे तयोर्मार्गेण प्रचारेण । यतस्त्वं यथार्थदर्शी यथार्थोऽस्ति तथैव पश्यतीत्येवंशीलो यथार्थदर्शी । विमलकेवलज्योतिषा यथावस्थितवस्तुदर्शी तीर्यान्तरशास्तारस्तु रागादिदोषकलङ्कितत्वेन त. था विधानाऽनावान्न यथार्थदर्शिनः । ततः कथं नाम उर्नयपथमश्रने प्रगख्नन्ते ते तपस्विनः । न हि स्वयमनयप्रवृत्तः परेषामनयं निषेधुमुधुरतां धत्ते । ७ । इदमुक्तं नवति । यथा कश्चित्सन्मार्ग वेदी परोपकारउर्ललितः पुरुषश्चौरश्वापदकण्टकाद्याकीर्ण मार्ग परित्याज्य पथिकानां गुणदोषोनयविकलं दोषाऽस्टष्टगुणयुक्तं च मार्गमुपदर्शयति डे, परंतु बीना तीर्थांतर। देवोए तो दुर कर्यो नश्री. ( अहीं तु शब्द निश्चयार्थमां अने निन्नक्रमवालो .) शामे करीने ? तोके नयप्रमा. एना मार्गवमे करीने, अर्थात् नय अने प्रमाण के जेननुं स्वरूप पूर्वे कहेवामां आव्युं , तेन्ना प्रचारवमे करीने ; केमके आप यथार्थदर्शी डो, अर्थात् जेवो पदार्थ डे, तेवोन आप जुन डे, एटले निर्मल केवलझाने करीने यथावस्थित पदार्थ ने जोनारा बो; अने अन्यदर्शनोना शास्तारो तो रागादिक दोषोवमे कलंकित होवाथी, तेवीरीतना झानना अन्नावथी यथार्थ जोनारा नथी, अने तेथी करीने ते विचारान उनयमार्गने मथवामां शीरीते समर्थ थाय? केमके पोतेज अन्यायमार्गमां प्रवर्ततो एवो माणस बीनाना अन्यायने दूर करवाने आगल पमी शकतो नश्री. । ७ । नावार्थ ए जाणवो के, सन्मार्गने जाणनारो तथा परोपकारमा तल्लीन श्रयेलो एवो कोश्क पुरुष जेम, चोर, फामीखानारां प्राणी तथा कांटा आदिकयी नरेला मार्गने तनावीने, पंथिनने, गुण अने दोष बन्नेश्री रहित, तथा दोषरहितगुणवालो मार्ग देखामे
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy