SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ । १२ । नैवमुलूकादीनामालोकमन्तरेणापि तत्प्रतिभासात् । १३ । यैस्तु अस्मदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते तैरपि तिमिरमालोकयिष्यते विचित्रत्वाद्भावानां । १४ । कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकापेक्षदर्शनाः। प्रदीपचन्द्रादयस्तु प्रकाशान्तरनिरपेक्षाः । इति सिद्धं तमश्चाक्षुषं । १५ । रूपवत्वाच्च स्पर्शवत्वमपि प्रतीयते । शीतस्पर्शप्रत्ययजनकत्वात् । १६ । यानि त्वनिबिडावयवत्वमप्रतिवातित्वमनुद्भूतस्पर्शविशेषत्वमप्रतीयमानखण्डावयविद्रव्यप्रतिभागत्वमित्यादीनि तमसः पौद्गलिकत्वनिषेधाय परैःसाधनान्युपन्यस्तानि । तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि । तुल्ययोगक्षेमत्वात् । १७ । न अपेक्षा राखे छे ; पण अंधकाररूप पदार्थ तेवो नथी, तो तेने चक्षुथी देखाय एवो केम कहेवाय ? । १२ । तो तेने कहे छे के, एम नहीं 3 केमके घुबडादिकोने प्रकाशविना पण ते देखाय छे. । १३ । वळी जे आपण आदिकोने चक्षुथी देखाय तेवा बीना घटादिक पदार्थो प्रकाशविना देखाता नथी, तेओथी पण अंधकार तो (प्रकाशविना पण ) देखाय छे; माटे पदार्थोनु विचित्रपणुं छे. । १४ । अने जो तेम विचित्रपणुं नहोत तो पीळा अने सफेद एवा सुवर्ण अने मोती आदिको प्र. काशथी देखानारा केम थात ? अने दीपक तथा चंद्रादिको बीजा प्रकाशविना पण देखानारा केम थात? माटे अंधकार चक्षुथी जोइ शकाय छे, एम सिद्ध थयु. । १५ । वळी ते रूपवाळ होवाथी तेनु स्पर्शपणुं पण जणाय छे, केमके ते ठंडा स्पर्शनी प्रतीति उत्पन्न करे छे. । १६ । वळी अंधकारनुं पुगलिकपणुं निषेधवामाटे ते अन्यदर्शनीओए तेमां निविडअवयवपणुं नथी, अटकायतपणुं नथी, स्पर्शविशेषपणुं नथी, तेम तेनु कोइ अवयवबाळा पदार्थ- टुकडापणुं देखातुं नथी, इत्यादिक जे कारणो आप्यां छे, ते सघळां कारणोनु तुल्यपणाना योगथी दीपकनी कांतिना
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy