SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ख्यास्याम इति काव्यार्थः ।। । १७ । सांप्रतं उनयनयप्रमाणप्ररूपणारेण " प्रमाणनयैरधिगमः" इति वचनात् । जीवाऽजीवादितत्वाऽधिगम निबन्धनानां प्रमाणनयानां प्रतिपादयितुः स्वामिनः स्याहादविरोधिधनयमार्गनिराकरिष्णुमनन्यसामान्यवचनातिशयं स्तुवन्नाह । सदेव सत्स्यात्तदितिनिधाऽर्थो । मीयेत दुर्नीतिनयप्रमाणैः ॥ यथार्थदर्शी तु नयप्रमाण पथेन दुर्नीतिपथं त्वमास्थः ॥ २॥ ___ सत्न डे, सत् डे अने स्यात्सत् डे, एवीरीतनो त्रण प्रकारनो अर्थ (अनुक्रमे ) उर्नय, नय अने प्रमाणवमे मापीशकाय जे; अने यथास्थित पदार्थने जोनारा एवा हे प्रन्नु ! आपेन नय अने प्रमाणना मार्गवमे उर्नयमार्गने दुर कर्यो ने. ॥ ५ ॥ । १। अर्थ्यते परिच्छिद्यत इत्यर्थः पदार्थस्त्रिधा त्रिन्निः प्रकारे उनयना स्वरूपर्नु तो हवे पळीना काव्यमां व्याख्यान करीशु. एवीरीते सत्तावीसमा काव्यनो अर्थ जाणवो. ।१७। हवे उनय, नय अने प्रमाण ए त्रणेना व्याख्यानारे करीने “प्रमाण अने नयोवमे अधिगम थाय डे" एवा तत्वार्थसूवना वचनश्री, जीवाऽजीवादिक तत्वोने जाणवाना कारणरूप एवा प्रमाण अने नयाने प्रतिपादन करनारा एवा प्रनुना, स्याशदना विरोधि एवा पुर्नयमार्गने दूर करनारा अने बीजानने नही प्राप्त थता एवा वचनातिशयने स्तवताथका कहे ... 1१। जेनो परिच्छेद कराय ते अर्थ एटले पदार्थ कहेवाय. ते पदार्थ
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy