SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३६१ कार्यं कुर्यादिति चेन्न । सहकारिकारणस्य नित्येऽकिंचित्करत्वात् । किञ्चित्करस्यापि प्रतिक्षणेऽनवस्थाप्रसङ्गात् । । नापि यौगपद्येन नित्योऽर्थोऽर्थक्रियां कुरुते अध्यक्ष विरोधात् । न ह्येककालं सकलाः क्रिया. प्रारभमाणः कश्चिपलभ्यते । करोतु वा तयाप्याद्यक्षण एव सकल क्रियापरिसमाप्तेर्दितीया दिक्षणेष्वकुर्वाणस्याऽनित्यता बलादादौकते । करणाकरणयोरेकस्मिन्विरोधात् इति । । तदेवमेकान्तयेऽपि ये तवस्ते युक्तिसाम्याहरु न व्यभिचरन्तीत्य विचारितरमणीयतया मुग्वजनस्य ध्यांध्यं चोत्पादयन्तीति विरुदाऽव्यभिचारिणो नैकान्तिका इति । १० । अत्र च नित्याऽनित्यैकान्तपचप्रतिक्षेप एवोक्तः । उपल 1 इने त्यांसुधि रह्यो हतो, अने पालखी तेने मेलवीने क्रममे कार्य करे, एम जो कहीश, तो ते युक्त नयी; केमके नित्यपक्षमां सहकारीकारण कई पण करीशकतुं नथी, तेम जे कई करीशकतुं नथी तेने पण दरेकक्षणे अनवस्थानी प्रसंग यावे बे. । । वली नित्य पदार्थ एकीवखते पण अर्थक्रिया करतो नथी, केमके तेमां तो प्रत्यक्ष विरोध यावे; कारणके एकीवेला सर्व क्रियाजने प्रारंभतो कोइ पण देखातो नयी; अथवा कदाच तेम करे, तोपण पेहलेज कणे सर्व क्रियान समाप्त थवाथी बीजात्र्यादिक कणोमां कई पण नहीं करवाथी तेने बलात्कारे नित्यपणुं प्राप्त थाय बे, केमके एकमां करवा करवानो विरोध यावे बे । ९ । माटे एवीरीते बन्ने एकांतपोमां जे हेतुबे, ते युक्तना तुल्यपणाश्री विरुने व्यभिचरतां नथी; ने एवीतेव्यविचारित रमणीयपणावमे करीने मुग्धलोकनी बुद्धिना - धापाने उत्पन्न करे बे, माटे एवीरीते एकांत पक्को विरोधविनाना नथी. | १० | वनी हीं तो फक्त एकांत नित्याऽनित्यपक्षनुंज खंमन कयुं बे, परंतु उपलक्षणथी सामान्य विशेषादिक एकांतवादी पण परस्पर rt
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy