SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ... - . ३५६ क्तव्यं स्यान्न वाच्यमवक्तव्यमित्यर्थः । अत्र च समासेऽवाच्यमिति युक्तं तथाप्यवाच्यपदं योन्यादौ रूढमित्यसन्यतापरिहारार्थ न वाच्यमित्यसमस्तं चकार स्तुतिकारः । एतेन अनिताप्याऽननित्लाप्यस्वरूपस्तृतीयो नेदः ।।। तथा स्यात्सद् विद्यमानं अस्तिरूपमित्यर्थः । स्यादसत्तलिदणमित्यनेन सदसदाख्या चतुर्थी विधा । है विपश्चितां नाथ संख्यावतां मुख्य श्यमनन्तरोक्ता निपीततत्वसुधोगतोनारपरम्परा तवेति प्रकरणात्सामाझ गम्यते । ५ । तत्वं यथावस्थितवस्तुस्वरूपपरिच्छेदस्तदेव जरामरणापहारिवाहिबुधोपन्नोग्यत्वान्मिथ्यात्व विषोमिनिराकरिष्णुत्वादान्तराह्लादकारित्वाच्च पीयूषं तत्वसुधा । नितरामनन्यतया पीता आस्वादिता या तत्वसुधा तस्या उद्गता प्राउनता तकारणिका या नजारपरम्परा उगारश्रेणिरित्यर्थः । ६। यथा हि कथंचित् अवक्तव्य जे. अहीं समासमां 'अवाच्य' शब्द युक्त हतो, तोपण 'अवाच्य' शब्द योनिआदिकमां रूढ बे, तेथी असभ्यतानो परिहार करवामाटे स्तुतिकारे ' न वाच्यं' एवं पद कयुं . एवीरीते वाच्यअवाच्यस्वरूपवालो त्रीनो प्रकार कह्यो. ।।। तथा कथंचित् सत् एटले विद्यमान अर्थात् अस्तिरूप पदार्थ जे; अने कथंचित् असत् एटले तेथी विपरीत लक्षणवालो . एवीरीते सत्यसतरूप चोथो प्रकार कह्यो. हे ! बुध्विानोमां मुख्य एवा प्रनु! आ नपर कहेली आपनी, पीधेला एवा तत्वरूपी अमृतनी बहार नीकलेली नमारोनी श्रेणि जे. अहीं 'आपनी ' ए पद चालता प्रस्तावथी अथवा सामNथी जणाश् आवे . । ५। तत्व एटले जे यथास्थितवस्तुस्वरूपनो परिच्छेद, तेरूपीज अमृत. केमके ते तत्वरूपी अमृत जरा अने मरणने दूर करनारुं , विबुधोवमे नपन्नोग्य बे. मिथ्यात्वरूपी जरना मोजांने दूर करनारुं , तथा मनमां हर्ष करनारुं . ते तत्वरूपी अ
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy