SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५४ च दोषाः स्याहादस्य जात्यन्तरत्वानिरवकाशा एव । अत. स्याहादमर्म वेदिनिरुधणीयास्तत्तउपपत्तिनिरिति । स्वतन्त्रतया निरपेक्ष्योरेव सामान्य विशेषयोर्विधिप्रतिषेधरूपयोस्तेषामवकाशात् । १७ । अथवा विरोधशब्दोऽत्रदोषवाची। यथा विरुक्ष्माचरतीति उष्टमित्यर्थः । ततश्च विरोधेन्यो विरोधवैयधिकण्यादिदोषेच्यो नीता इति व्याख्येयम् । एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता नवन्तीति काव्यार्थः ॥ ।१७। अथाऽनेकान्तवादस्य सर्वव्यपर्यायव्यापित्वेऽपि मूत्रनेदापेक्ष्या चातुर्विध्यानिधानारेण नगवतस्तत्वाऽमृतरसास्वादसौहित्यमुपवर्णयन्नाह । स्यान्नाशि नियं सदृशं विरूपं । वाच्यं न वाच्यं सदसत्तदेव ॥ ने. । १६ । स्याक्षादमतने तो जात्यंतरपणुं होवाथी आ दोषो तेमा आवी शकता नथी ; आथी करीने स्याज्ञादनो रहस्य जाणनारानए ते ते नपपत्तिनबमे तेननो नकार करी लेवो; केमके स्वतंत्रपणावमे निरपेक्ष एवा ते विधिनिषेधरूप सामान्य विशेषमां ते दोषो आवे छे. । १७ । अथवा अहीं विरोधशब्द दोषवाची जे. जे विरुझ्ने आचरे ते उष्ट कहेवाय ; अने तेथी विरोधोथी एटले विरोध अने वैयधिकरण्यादिक दोषोथी मरेला. एवो अर्थ करी लेवो. अने एवीरीते सामान्यशब्दवमे सर्व दोषव्यक्तिन संगृहित थाय ने ; एवीरीते चोवीसमाकाव्यनो अर्थ जाणवो. ।१७। हवे अनेकांतवादने जोके सर्व व्यपर्यायव्यापिपणुं ठे, बतां पण मूलनेदनी अपेक्षावमे चार प्रकारो कहेवावमे करीने प्रनुना तत्त्वरूपी अमृतरसना स्वादना सुहितपणाने वर्णवताथका कहे जे.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy