SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३४७ सापि निरूपिता । तस्यां च विरुधर्माध्यासितं वस्तु पश्यन्त एका न्तवादिगेऽबुधरूपा विरोधमुन्नावयन्ति । तेषां प्रमाणमार्गाच्च्यवनमाह । नपाधिनेदोपहितं विरुई। नार्थेष्वसत्त्वं सदवाच्यते च ॥ श्सप्रबुझ्चैव विरोधनीता। __ जमास्तदेकांतहताः पतन्ति ॥२४॥ पदार्थोमां अंशन्नेदोवमे अर्पण करेलु अतापणुं, उतापणुं अने अवाच्यपणुं विरोधवाचु नश्री; एवीरीतना वास्तविक विरोधाऽनावने जाण्याविनाज विरोधथी मरेला, अने तेथी मूर्ख एवा ते परवादीन, ते एकांतवादवमे हणाया थका स्खनना पामे डे. . ।। अर्थेषु पदार्थेषु चेतनाचेतनेष्वसत्त्वं नास्तित्वं न विरुई । नविरोधावरुई । अस्तित्वेन सह विरोधं नाऽनुन्नवतीत्यर्थः । न केवलमसत्वं न विरोधावरुई किं तु सदवाच्यते च । सच्चाऽवाच्यं च सदवाच्ये । तयो वो सदवाच्यते । अस्तित्वाऽवक्तव्यत्वे इत्यर्थः । ते अपि न विरु। तथाहि ।। अस्तित्वं नास्तित्वेन सह न विरुध्यते । navin करीने सुगम थाय, तेथी ते संप्तनंगी पण निरूपण करी, अने ते सप्तनंगीमां विरुधर्मवाना पदार्थ ने जोता एवा एकांतवादी अझानी। विरोधने नन्नावे जे; तेन्नुं प्रमाणमार्गथी खसवापणुं कहे जे. ।। अर्थोमां एटले चेतन अचेतनरूप पदार्थोमां असत्त्व एटले नास्तिपणुं विरोधवाळु नथी; अर्थात् अस्तिपणानीसाथे विरोध धरा. वतुं नथी ; वली केवल ते नास्तिपणुंन विरोधवानुं नथी, परंतु सत्पणुं एटले अस्तिपणुं अने अवक्तव्यपणुं पण विरोधवानुं नथी. ते कहे .। २ । अस्तिपणुं नास्तिपणा साथे विरोधवाद्यं यतुं नथी, अने वि - ~
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy