SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३३६ तीयः । स्यादवक्तव्यमेवेति युगपविधिनिषेधकल्पनया चतुर्थः । स्यादस्त्येव स्यादवक्तव्यमेवे ति विधिकल्पनया युगपविधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपछिघिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपविधिनिषेधकल्पनया च सप्तमः ॥२५॥ तत्र स्यात्कथंचित्स्वश्व्यदेवकालन्नावरूपेणास्त्येव सर्व कुम्नादि । न पुनः परश्व्यदेवकालनावरूपेण | तथा हि । कुम्नो इव्यतः पार्थिवत्वेनास्ति । नाबादिरूपत्वेन । देवतः पाटलिपुत्रकत्वेन न कान्यकुजादित्वेन । कालतः शिशिरत्वेन । न वासन्तिकादित्वेन । नावतः श्यामत्वेन । नथीन' एवीरीते अनुक्रमे विधिनिषेधनी कल्पनावमे त्रीजो नांगो जाणवो. 'कथंचित अवक्तव्यन डे' एवीरीते एकीवेलाए विधिनिषेधनी कल्पनावमे चोथो नांगो जाणवो. 'कथंचित् बेज, कथंचित् अवक्तव्यन डे' एवीरीते विधिकल्पनावमे अने एकीवेलाए विधिनिषेधकल्पनावमे पांचमो नांगो जाणवो. 'कथंचित् नथीज, कथंचित् अवक्तव्यन डे' एवीरीते निषेधकल्पनावमे अने एकीवेलाए विधिनिषेधकल्पनावमे बहो नांगो जाणवो. 'कथंचित् डेन, कथंचित् नश्रीज, कथंचित् अवक्तव्यन डे' एवीरीते अनुक्रमे विधिनिषेधकल्पनावमे तथा एकीवेलाए विधिनिषेधकल्पनावमे सातमो नांगो जाणवो. । २५। तेमां स्यात् एटले कथंचित् पोताना इव्य, नेत्र, काल अने नावरूपवळे कुंनादिक सर्व पदार्थ डे, परंतु परश्व्यदेवकालनावें करीने नथी. से कहे . घमो ऽव्यथी पार्थिवपणायेंकरीने , पण जलादिकस्वरूपवमे नथी. देवथी पाटलीपुत्रकपणावमे , पण कान्यकुजादिकपणे नथी. कालथी शिशिरपणावमे , पण वसंतऋतुपणावके नश्री. नावश्री श्यामपणावमे डे, पण रक्तादिकपणे नथी;
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy