SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ -३१७ मुत्पादव्ययधोव्यात्मकं । तथाहि । सर्व वस्तु च्यात्मना नात्पद्यते विपद्यते वा । परिस्फुटमन्वयदर्शनात् । लुनपुनर्जीतनखादिप्वन्वयदर्शमेन व्यनिचार इति न वाच्यम् । प्रमाणेन बाध्यमानस्याऽन्वयस्याऽपरिस्फुटत्वात् । ए । न च प्रस्तुतोऽन्वयः प्रमाण विरुः सत्यप्रत्यनिज्ञानसिकत्वात् । सर्वव्यक्तिपु नियतं दणेकणे अन्यत्वमय च न वि. शेषः' । सत्योश्चित्यपचित्योराळतिनातिव्यवस्थानात् इति वचनात । १० । ततो ऽव्यात्मना स्थितिरेव सर्वस्य वस्तुनः । पर्यायात्मना तु सर्व वस्तूत्पद्यते विपद्यते च । अस्खलितपयर्यायानुनवसनावात् । न चैवं शुळे शङ्ख पीतादिपर्यायाऽनुनवेन व्यनिचारस्तस्य स्खन्नद्रूपत्वात । न त्पत्ति, विनाश अने धोव्यात्मक ले. ते कहे जे. सर्व वस्तुअोनो इव्यरूपे नत्पत्ति अने विनाश थतो नथी ; केमके ते इव्यर्नु चाल्याआववापणं प्रगट देखाय ने. कपायाबाद फरीने नगेला एवा नखादिकमां अन्वय देखायाथी तेमां व्यभिचार आवे छे, एम नही बोलवू, केमके प्रमाणवके बाधित एवो अन्वय प्रगट रीते देखातो नश्री. ।।। वली ते अन्वय प्रमाण विरुझ नथी, केमके सत्य प्रत्यनिशानवमे सिऽ थ्येलो . सर्व व्यक्तिओमां निश्चयें करीने दणदणप्रते अ. न्यपणुं जे; का डे के, आकार अने जातिनी व्यवस्थाथी चयाऽपचय होते बते. तेमां कं विशेष नथी. । १० । माटे ऽव्यरूपे सर्व प. दार्थनी स्थितिन डे, अने पर्यायरूपे सर्व पदार्थ उत्पन्न थाय , अने विनाश पामे डे, केमके अस्खलित एवो पर्यायनो अनुन्नव थया करे डे, वनी एवीरीते सफेद शंखमां पीतादिक पर्यायना अनुन्नववमे कंई व्यभिचार आवतो नथी, केमके तेनुं तो स्खलदरूप ले ; वत्नी ते ३। मथवचन विशेषः । इति द्वितीय पुस्तकपाटः ।।
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy