SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०ए टाऽन्यथाऽनुपपत्ते रिति । अतश्च हहा प्रमादः। हहा इति खेदे अहो तस्य प्रमादः प्रमत्तता । यदनुन्नयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणापन्हुते । ७ । अत्र च संपूर्वस्य वेत्तेरकर्मकत्वे एवात्मनेपदं । अत्र तु कर्मास्ति । तत्कयमत्रानश । अत्रोच्यते । अत्र संवेदितुं शक्तः संविदान इति कार्य । " वयःशक्तिशील” इति शक्तौ शान विधानात् ) ततश्चायमर्थोऽनुमानेन विना परान्निसंहितं सम्यग्वेदितुमशक्तस्येति ।। एवं परबुझिानाऽन्यथाऽनुपपत्त्याऽयमनुमानं हगदङ्गीकारितः । तथा प्रकारान्तरेणाप्ययमङ्गीकारयितव्यस्तथा हि । ए। चार्वाकः काश्चित झानव्यक्तीः संवादित्वेनाऽव्यभिचारिणीरूपत्तन्यान्याश्च विसंवादित्वेन चेष्टा थाय नही.' माटे हहा! इति खदे, ते नास्तिकनो केटलो बधो प्रमाद डे ? के प्रत्यक्षमात्रना अंगीकारवमे अनुन्नवाता एवा पण अनुमानने ते नलवे डे !! ।। (अहीं ' सम् ' नपसर्ग डे पूर्वे जेने एवी 'विद्' धातुने अकर्मकपणामांन आत्मनेपदीरूप थाय डे, अने अहीं तो कर्म डे, तो पड़ी अहीं 'पानश' केम आवेन डे ? तेने माटे कहीये डीये. अहीं संवेदवाने जे शक्तिवान् ते 'संविदानः ' एम करवू. केमके " वयः शक्तिशीन" ए सूत्रयी शक्तौ शान आवेन डे.) माटे एवो अर्थ जाणवो के, अनुमानप्रमाण विना परना अन्निप्रायन सारीरीते जाणवाने नास्तिक शक्तिवान् नयी. । । एवीरीते परनी बुझिना छाननी अन्यथाप्रकारे अप्राप्ति होवाथी, आ नास्तिकने बलात्कारे अनुमानप्रमाण अंगीकार करावQ पमे ले. वन्नी बीजा प्रकारथी पण तेने नीचे प्रमाणे अनुमानप्रमाण अंगीकार करावQ. ते कहे ने.। ए | चार्वाक एटले ना स्तिक डे ते केटनीक ज्ञानव्यक्तिनने संवादिपणावमे व्यन्निचार विनानी, अने बीजी ज्ञानव्यक्तिन्ने विसंवादिपणावमे व्यनिचारवानी स्वीकारीने, तथा वन्नी कालांतरे तेवी अने
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy