SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २५ ग्राहकं । शान्दानुमाने च त्रैकान्त्रिकस्याप्यर्थस्य परिच्छेदके । निराकारं चैतद्वयमपि न चातिप्रसङ्गः । स्वज्ञानावरणवीर्यान्तरायदयोपशमविशेषवशादेवास्य नैयत्येन प्रवृतेः । शेषविकल्पानामस्वीकार एव तिरस्कारः । १० । प्रमितिस्तु प्रमाणस्य फलं । स्वसंवेदनसिध्धैव । न ह्यनुनवेऽप्युपदेशापेदा । फलं च हिंधानन्तर्यपारंपर्यनेदात् । तत्रानन्तर्येण सर्वप्रमाणानामझान निवृत्तिः फलं । पारंपर्येण केवलज्ञानस्य तावत् फलमोदासीन्यं । शेषप्रमाणानां तु हानोपादानोपेदाबुझ्यः । इति सुव्यवस्थितं प्रमात्रादिचतुष्टयं । ततश्च । =|| नासन्न सन्न सदसन्न चाप्यनुनयात्मकम् । चतुकोटिविनिर्मुक्तं तत्त्वमाध्यात्मिका विजः = इ. rrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrry स्वीकारीयेन जीये. आपण आदिक, प्रत्यकप्रमाण तो समकाले पदाथने जाणवामां समर्थ डे, अने स्मरण ले ते अतीत पदार्थोने ग्रहण करनारुं ; अने आगमप्रमाण तथा अनुमानप्रमाण त्रिकालिक पदार्थो ने पण जणावनारां ; वली ते बन्ने निराकार , तेमां कं अतिप्रसंग नश्री, केमके पोताना झानावरण तया वीर्यांतरायना क्योपशमविशेषथीन तेनी निश्चयेंकरीने प्रवृत्ति ; अने बाकीना विकल्पोनो तो अस्विकार एज तिरस्कार . | 10। प्रमिति एटले प्रमाणफल, अने ते तो स्वसंवेदनवमे सिहज थयेनु डे, माटे जे बाबतनो स्वयमेवज अनुनव थयो डे, तेमाटे उपदेशनी जरुर रहेती नथी, वली फन डे ते अनंतर एटने तुरत थनारूं अने परंपराये थनारुं एम बे प्रकारनुं . तेमां तुरतफल एटले सर्व प्रमाणोना अज्ञाननी निवृत्तिरूप फल, अने केवलज्ञान- परंपरायें नदासीनपणारूप फन्न जे ; अने बाकीना प्रमाणोनुं फल त्यागनी, स्वीकारनी अने नपेदानी बुद्धिरूप डे. माटे एवीरीते प्रमाताआदिक चारेनो व्यवहार योग्यज डे; अने तेटता माटे =|| नही अतुं, नही तुं, नहीं उतुं अतुं, अने नही अ
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy