SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २०३ । ३५ । यस्य च निरवयवतयैते विलीनाः स एवाप्तो नगवान् सर्वशः । अयाऽनादित्वाशगादीनां कथं प्रदय इति चेन्न । उपायतस्तन्नावात् । अनादेरपि सुवर्णमत्तस्य दारमृत्पुटपाकादिना वित्नयोपलं नात् तदेवानादीनामपि रागादिदोषाणां प्रतिपदन्नूतरत्नत्रयाच्यासेन विलयोपपत्तेः । ३६ । दीणदोषस्य च केवलझानाव्य निचारात्सर्वशत्वं । तत्सिस्तुि शानतारतम्यं क्वचिद्दिश्रान्तं तारतम्यत्वात् । आकाशपरिमाणतारतम्यवत् । ३७। तथा मुदमान्तरितदरााः कस्यचित्प्रत्यक्षा अनुमेयत्वात् । दितिधरकन्धराधिकरणधूमध्वजवत् । एवं चन्सूर्योपरागादिसूचकज्योतिाना विसंवादान्यथाऽनुपपत्तिप्रन्नृतयोऽपि हेतवो वाच्याः । नष्ट थता देखाया डे, जेम मेघश्रेणिआदिक, तेम रागादिकोने पण जाणवा. = | ३५ । वली ते रागादिको जेना तमामप्रकारे नाश पाम्या , तेन नगवान् आप्त अने सर्वज्ञ जे. रागादिको अनादि होवाथी तेननो दय केम थाय? एम जो कहीश, तो ते युक्त नथी ; केमके उपायथी तेननो दय थाय ले. जेम अनादि एवा पण सुवर्णमलनो खार तथा मृत्पुटपाकादिकें करीने विनाश थाय डे, तेम अनादि एवा पण रागादिक दोषोनो, तेना शत्रुन्नत एवा शानदर्शनचारित्ररूप त्रण रत्नोना अभ्यासेंकरीने विनाश थाय डे. । ३६ । वली जेना दोषो दीण यया बे, तेने केवलज्ञानना अव्यभिचारथी सर्वपणुं थाय जे; अने तेनी खातरी एके, ज्ञाननी तरतमता मे ते तरतमतापणाथी आकाशपरिमाणना तारतम्यनी पेठे क्यांक विश्रांति पामे . । ३७ । वली सूक्ष्म, अंतरित तथा दूर एवा पदार्थो अनुमेय होवाथी पर्वतनी कंधरामा रहेला अग्मिनीपेठे कोश्कने पण प्रत्यक्ष जे. एवीरीते चंसूर्यना ग्रहणादिकने सूचवनारा ज्योतिर्झननो अविसंवाद तथा अन्यथाप्रकारनी अप्राप्ति विगेरे हेतु पण जाणवा ; माटे एवीरीते.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy