SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २१ गृहवृदितनग्नसंरोहणवत् । वृदा दिगतेन वृश्यादिना व्यनिचार इति चेन्न । तेषामपि एकेन्श्यिजन्तुत्वेन सात्मकत्वात् । यश्चैषां कर्त्ता स यात्मा गृहपतिवत् । वृदादीनां च सात्मकत्वमाचाराङ्गादेरवसेयं । किं चिदयते च । एए । तथा प्रेयं मनः अभिमत विषयसम्बन्धनिमित्तक्रियाश्रयत्वाद्दारकहस्तगतगोलकवत् । यश्चास्य प्रेरकः स आत्मा इति । ३० । तथा आत्मचेतनदेवजीवपुरुषादयः पर्याया न निर्विषयाः पर्यायत्वात् घटकुटकलशादिपर्यायवत् (व्यतिरेकेषष्टनुता दि) यश्चैषां विषयः स आत्मा । ३१ । तथाऽस्त्यात्मा असमस्तपर्यायवाच्यत्वात् । यो योऽसाङ्केतिकशुपर्यायवाच्यः स सोऽस्तित्वं न व्यनिचरति । वृध्विदतनग्नसंरोहण होवायी घरना वृध्धिदतननसंरोहणनी पेठे प्रयत्नवान, करेलुं जे. कदाच तुं एम कहीश के वृदादिकनी वृध्धिादिकवझे तेमां व्यन्निचार आवे डे, तो ते तारूं कहे, युक्त नश्री, केमके ते वृदा दिकोने पण एकेंयिजंतुषणायें करीने सात्मकपणुं ; अने जे तेननो का डे, ते गृहपतिसरखो आत्मा ने ; तेम वृदादिकोनुं सात्मकपणुं आचारांगादिकथी जाणीलेईं; तेम (अहीं) किंचित् कहीशु. । २ए। वत्ती मन डे ते प्रेयं एटले प्रेरवानुं जे, केमके ते बालकना हायनां रहेला गोलानी पेठे इच्छित विषयना संबंधना निमित्तवाली क्रियाना पायवालुं , अने ते मनने जे प्रेरनार डे, ते आत्मा ले. । ३० । वली आत्मा, चेतन, देवा जीव तथा पुरुषादिक पर्यायो, पर्याय होवाथी घट, कुट तथा कलशादिक पर्यायोनी पेठे विषयरहित नश्री. (तेथी उलटा दृष्टांतमां बहानूतादिक जाणवा.) अने जे तेननो विषय जे, ते आत्मा जे. । ३१ । वल्ली आत्मा के, केमके ते समस्तपर्यायवाच्य नथी. जे जे संकेतरहित शुइपर्यायवाच्य डे, ते ते । यक्षभूतादि । इतिद्वितीयपुस्तकपाठः ।।
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy