SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २०७ कसमयपरिपालनार्थं किञ्चित्तत्साधनं दूष्यते । १८ । तत्र यत्तावउक्त प्रमातुः प्रत्यक्षेण न सिन्धियगोचराऽतिक्रान्तत्वात् इति । तत्सि“साधनं । यत्पुनरहं प्रत्ययेन तस्य मानसप्रत्यचत्वमनैकान्तिकमित्युक्तं तदसिऽम् । अहं मुख्यहं दुःखीयन्तर्मुखस्य प्रत्ययस्य आत्मालम्बनतयैवोपपत्तेः । तथा चातुः | १५ | = | सुखादिचेत्यमानं हि । स्वतन्त्रं नानुज्यते ॥ अनुशनुवेधात्तु । सिं ग्रहणमात्मनः ॥ इदं सुखमिति ज्ञानं । दृश्यते न घटादिवत् । अहं सुखीति तु इप्तिरात्मनोऽपि प्रकाशिका | = | २० | यत्पुनरहं गौरोऽहं श्याम इत्यादिबहिर्मुखः प्रत्ययः स खल्वात्मोपकारकत्वेन लक्षणया शरीरे प्रयुज्यते । यथाप्रियनृत्येऽहमिति व्यपदेशः । यच्चाहंप्रत्ययस्य कादाचित्कत्वं तत्रेयं निष्कंटकज रही ; तोपण प्रामाणिकोनो व्यवहार जालववामाटे ते शून्यवादीना साधननुं किंचित् खंमन करीये बीये. । १० । ते शून्यवादीए एम कह्युं के, प्रमाता एवो आत्मा इंद्रियगोचर न होवाथी, प्रत्यक्ष प्रमाणवमे ते सिध्ध यतो नयी. पण वादीनुं ते वचन तो सिसावन करवाजे बे, वली 'हुं' एवी प्रतीतित्रमे तेनुं मानसप्रत्यक्षपणुं कांतिक वे एम जे कयुं, ते सत्य बे, केमके 'हुं सुखी हुं-हुं डःखी बुं' एवीरीतनी अंतर्मुखप्रतीतिनी आत्माचनपणावमेन प्राप्ति . के = | जाणवामां आवतुं एवं सुखादिक स्वतंत्र " रीते अनुभवातुं नयी, पण अनुदानुवेधी ते आत्माना ग्रहणतरिके सिड् याय बे. =॥ ' या सुख बे' एवीरीतनुं ज्ञान घटादिकनी पेठे देखातुं नश्री, पण हुं सुखी बुं एवीरीतनी इप्ति तो आत्माने पण प्रकाशनारी बे. । २० । वली ' हुं गौर, हुं श्याम ' एवी जे बहिर्मुख प्रतीति थाय बे, ते खरेखर आत्माना उपकारकपणा मे उपलक्षणें करीने शरीरमां जोमी लेवाय बे, जेमके प्रिय एवा चाकरमते ' हुं '
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy