SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सम्मील्य विलोचनानीति च वदतः प्रायस्तत्वविचारणमेकाग्रताहेतुनयननिमीलनपूर्वकं लोके प्रसिद्धमित्यभिप्रायः । ८। अथवा अयमुपदेशस्तेभ्योऽ रोचमानएवाचार्येण वितीयते । ततोऽस्वदमानोऽप्ययं कटुकौषधपानन्यायेनायतिसुखत्वाद्भवद्भिर्ने। निमील्य पेय एवेत्याकूतं । ९ । ननु च यदि पारमेश्वरे वचसि तेषामविवेकातिरेकादरोचकिता तत्किमर्थं तान्प्रत्युपदेशक्लेश इति । १० । नैवं परोपकारसारप्रवृत्तीनां महात्मनां प्रतिपाद्यगतां रुचिमरुचिंवानपेक्ष्य हितोपदेशवृत्तिदर्शनात्तेषां हि परार्थस्यैव स्वाथत्वेनाभिमतत्वात् । न च हितोपदेशादपरः पारमार्थिकः परार्थस्तथा तेओने शुं फळ थाय ? एम जो कोइ पूछे, तो अमो कहीए छीइ के बुद्धिवान्पणुं प्राप्त थाय. । ७ । ' आंखो वींचीने ' एम कहेवाथी एवो अभिप्राय जणाव्यो के, प्रायें करीने तत्वविचारनुं कार्य एकाग्रपणाना हेतुरूप आंखो वींचवापूर्वक थाय, एम दुनियामां प्रसिद्ध छे. । ८ । अथवा (हे अन्यदर्शनीओ!) आ उपदेश तमोने बीलकुल पसंद पडे तेवो नथीज, छतां पण आचार्यजी ते उपदेश देछे, तेथी स्वादविनानो पण आ, कडवां औषधने पीवाना न्याये करीने आगामीकाळमां सुखकारी होवाथी तमारे आंखो वींचीने पण पीवोज, एवो अभिप्राय छे. । ९ । अहीं वादी शंका करे छे के, ज्यारे परमेश्वरना वचनमा अत्यंत अविवेकथी तेओने अरुचिपणुं छे त्यारे तेओने वळी उपदेश देवा माटे तकलीफ शामाटे वेठवी जोइए ? । १० । तो तेने कहेछे के, एम नही ; कारण के परोपकारमान उत्तम प्रवृत्तिवाळा महात्माओ शिष्यनी रुचि अथवा अरुचिनी अपेक्षा राख्याविना हितोपदेशनी प्रवृत्तिवाळा देखाय छे; केमके ते महात्माओए परमार्थनेन स्वार्थतरिके मानेलो छे; तेम हि १ शिष्यविषयां ।
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy