SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ अथ चेत्स्वपदसिध्धये किमपि प्रमाणमयमङ्गीकुरुते । तत्रायमुपालनः। कुप्येदित्यादि । प्रमाणं प्रत्यदाद्यन्यतमत्स्टशते आश्रयमाणाय प्रकरणादस्मै शून्यवादिने 'कृतान्तस्तत्सिान्तः कुप्येत्कोपं कुर्यात् । सिझान्तबाधः स्यादित्यर्थः । ३ । यथा किल सेवकस्य विरुध्धवृत्त्या कुपितो नृपतिः सर्वस्वमपहरति । एवं तत्सिध्धान्तोऽपि शून्यवादविरुध्धं प्रमाणमङ्गीकुर्वाणस्य तस्य सर्वस्वनूतं सम्यग्वादित्वव्यवहारमपहरति ।४। किं च स्वागमोपदेशेनैव तेन वादिना शून्यवादः प्ररूप्यते इति स्वीकृतमागमस्य प्रामाण्यमिति कुतस्तस्य स्वपदसिध्धिः । प्रमाणाङ्गी करणात् । किं च प्रमाणं प्रमेयं विना न भवतीति प्रमाणाऽनङ्गीक मञ्च रवानायक थशे? केमके तेम करवामां तेन्ना बुध्धिवानपणाना विनाशनो प्रसंग थाय जे. अहीं जो कोइ एम कहे के, पोताना पदनी सिध्धिमाटे ते कंक प्रमाण अंगीकार करे , तो त्यां नी. चेप्रमाणे तेने नपालंन मले डे. प्रत्यदादिक मांहेथी को पण प्रमाणने आश्रय करता एवा ते शून्यवादीप्रते तेनो सिध्धांत कोप करे ने, अर्थात् तेना सिध्धांतने बाधा आवे जे. । ३। जेम सेवकना विरुध्ध आचरणवमे कोप पामेलो राजा तेनी सर्व वस्तु बीनवी ले , तेम तेनो सिध्यांत पण शून्यवादश्री विरुध्ध एवा प्रमाणने अंगीकार करता एवा ते शून्यवादीना सम्यग्वादीपणारूप सर्वखने हरी ले ने. । । । वत्नी ते वादी पोताना आगमना उपदेशवमेन शून्यवाद प्ररुपे डे, अने एवी रीते तेणे आगमननुं प्रमाणपणुं स्वीकार्यु ले, तो पठी एवी रीते प्रमाणना स्वीकारथी तेना पोताना पदनी सिध्धि क्यां रही? वत्नी प्रमाण प्रमेयविना होतुं नथी, माटे प्रमाणने नही स्वीकारते ते प्रमेय पण नष्ट थाय ले. माटे ते वादीने मूंगारहेवून साऊं डे, १ कृतांतो यमसिद्धांत-दैवाकुशलकमर्स ॥ इत्यमरः
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy