SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६ए ल्पितं तत्तत्प्रमाणतत्तत्फलाऽनेददणक्यज्ञानार्थहेतुकत्वज्ञानाऽदैताज्युपगमादि सर्वं प्रमाणाऽननिझं लोकं व्यामोहयमानमपि युक्त्या विचार्यमाएं विशरारुतामेव सेवत इति । ए । अत्र च सुगतशब्दनपहासार्थः । सौगता हि शोन्ननं गतं झानमस्येति सुगत इत्युशन्ति । ततश्चाहो तस्य शोननझानता येनेत्थमयुक्तियुक्तमुक्तमिति काव्यार्थः ।। ।ए । अथ तत्वव्यवस्थापकप्रमाणादिचतुष्टयव्यवहारापत्तापिनः शून्यवादिनः सौगतनातीयांस्तत्कदीकृतपदसाधकस्य प्रमाणस्याङ्गीकाराऽनङ्गीकारत्नदणंपदयेऽपि तदनिमताऽसिभिप्रदर्शनपूर्वकनुपहसन्नाह । विना प्रमाणं परवन्न शून्यः । स्वपदसिधेः पदमश्नुवीत ॥ mannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn बुधे कल्पेलु ते ते प्रमाणश्री ते ते फलनो एटले कार्यकारण नावनो अन्नेद, दणदयवाद, झानप्रते पदार्थनुं हेतुपणुं, झानातिनो स्वीकार, श्त्यादिक सघनु, प्रमाणने नही जाणनारा मनुष्यने व्यामोह करतुं थकुं पण, युक्तिवमे विचारतां थकां विखरावापणानेज सेवे . ।ए। अहीं 'सुगत' शब्द नपहासअर्थ ने सूचवनारो . बौधो एम कहे डे के, जेनुं शुन्न झान होय, ते 'सुगत' कहेवाय ; माटे अहो ! शुं तेनुं शुन्नझानपणुंने ? के जेणे आवीरीते अयुक्तियुक्त कह्यु ! एवीरीते सोनमा काव्यनो अर्थ जाणवो. ।ए। हवे तत्वने स्थापनारा एवा प्रमाणादिक चारना व्यवहारने नन्नवनारा एवा बौधनी जातिवाला शून्यवादीउनी, तेनए अंगीकार करेना पदने साधनारा प्रमाणना अंगीकाररूप अने अनंगीकाररूप बन्ने पक्षमां पण, तेनए मानेला अर्थनी असिइिने देखामवापूर्वक, हांसी करता थका कहे जे.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy