SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्६० लम्बनं । तथा च महानाप्यकारः । =|| 'अणुहूय दिहचिंतिय । सुयपयश्वियारदेवयाएवा । सुमिणस्स निमित्ताई । पुन्नं पांवं च नानावो ॥= । ६६ । यश्च झानविषयः स च बाह्योऽर्थः । चान्तिरियमिति चेच्चिरंजीव । बान्तिर्हि मुख्येऽर्थे क्वचिदृष्टे सति करणाऽपाटवादिना अन्यत्र विपर्यस्तग्रहणे प्रसि-श । यथा शुक्तौ रजतन्त्रान्तिः । अर्थक्रियासमर्थेऽपि वस्तुनि यदि चान्तिरुच्यते तर्हि प्रतीना बान्ताऽचान्तव्यवस्था । तथा च सत्यमेतश्चः । ६७ =|| आशामोदकतृप्ता PARAN rrrrrrrrrrr होवाथी कं आलंबविनानुं नथी. महानाप्यना करनारा जिननगणि दमाश्रमण पण कहे जे के =|| अनुन्नवेखें, दीवेलु, चिंतवेढें, सानलेबुं, प्रकृतिविकार, दैविक अने सजलप्रदेश एटलां सुपननां निमित्तो ठे; सुस्वप्नमां पुण्य निमित्तरूप , अने उःस्वप्नमां पाप निमित्तरूप बे, माटे ते अवस्तुरूप नथी. =॥ । ६६ । जे ज्ञानना विषयवालो ने, ते बाह्य पदार्थ . ए बांति , एम जो कहेता होठं, तो तुं चिरंजीव ; केमके चांति ले ते, क्यांक मुख्य पदार्थ देखाये बते, इंडियना विकारादिकवमे अन्यनगोये तेथी उलटीरीते ग्रहण करवामां प्रसिने, जेम जीपमा रुपानी ब्रांति, वली अर्थक्रियामां समर्थ एवा पण पदार्थमां ज्यारे चांति कहेवामां आवे, त्यारे चांताऽचांतनी व्यवस्थान नष्ट थाय, अने तेथी तो नीचेनुं वाक्य सत्य थ जाय. । ६७। =|| जेन आशारूपी मोदकथी तृप्त थया डे, अने जेए मोदकोनुं नोजन १ अनूभूतदृष्टचिंतित । श्रुतप्रकृतिविकारदैविकअनुपाः । स्वमस्य निमित्तानि । पुण्यं पापं च ना भावः ॥ इतिच्छाया ॥ = अस्या गाथायाः स्फुटार्थस्त्देवं-अनुभूतं जलावगाहनादि । दृष्ट. मंगनादि । चिंतितं क्रयविक्रयादि । श्रुतं देवलोकादि । प्रकृतिविकारो वातपित्तक्षोभादिः । अशुभे भाविनि मुहृदेवता । अनूपः सजलप्रदेशः। तत्र हि सुप्तः प्रायः प्रचुरस्वमदर्शी स्यात् । मुस्वने पुण्यं । दुःस्वमे पापं निमित्तीभवति । नाभावो अवस्तुरूपः ॥
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy