SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५७ दस्तु प्राग्वद्विरोधऽर्गन्धः । तन्नारूपोऽर्थः सर्वथा घटतेनापि स्यूलावयविरूपः । एकपरमाण्वसि कथमनेकतत्सिधिः । तदभावे च तत्प्रचयरूपः स्थूलावयवी वाङ्मात्रं । किं चायमनेकावयवाधार इप्यते । ते चावयवा यदि विरोधिनस्तर्हि नैकः स्थूलावयवी विरुधर्माध्यासात् । विरोधिनश्चेत्प्रतीतिबाधः । एकस्मिन्नेव स्थूलावयविनि चल्लाऽचलरक्ताऽरक्ताडावृताऽनावृतादिविरुश्ऽवयवानामुपलब्धेः । ५९ । पिचासौ तेषु वर्तमानः कात्स्न्येनैकदेशेन वा वर्तते । कात्स्म्र्त्स्न्येन वृत्तावेकस्मिन्नेवावयवे परिसमाप्तत्वादनेकाऽवयववृत्तित्वं न स्यात् । प्रत्यवयत्रं कार्त्स्न्येन वृत्तौ चाऽवयविबहुत्वापत्तेः । ६० । एकदेशेन वृत्तौ अनत्रस्थादोष व्यावशे ; नेत्री जो नेद तो पूर्वविरोधयुक्त बे; माटे एत्री रीते परमाणुरूप पदार्थ सर्वथा प्रकारे बटी शकतो नथी. || हवे ते पदार्थ स्वयविरूप पण नयी; केमके एक परमाणुनी ज्यारे प्रसिद्धि बे, त्यारे ते अनेक परमाणुनी सिद्धि क्या थी थाय ? त्र्मने ते न होते बते ते परमाणुना समूहरूप स्थूलावयवी पदार्थ फक्त कहेवारूप बे. वली ते अनेक अवयवांना आधाररूप होय बे, अने ते अवयवो जो विरोधी होय, तो एक पदार्थ विरुद् धर्मने धारण करवायी स्थूल अवयवोवालो याय नही ; वली ते अवयवो जो अविरोधि होय, तो प्रतीतिनो बाघ यावें बे ; केमके एकज स्थूलावयवीमां चलाऽचल, रक्ताडरक्त, आवृतत्र्मनावृतादिक विरुड़ अवयवोनी प्राप्ति थाय बे. । ५ । वल्ली या स्थूलावयवी ते अवयवोमां वर्ततो यको समस्तपणायें करीने के एक देशवमे वर्ते बे ? समस्तपपायें करीने वर्तवामां एक अवयवमां समाप्त थवाश्री अनेक व यवोमां वर्तवापणुं न थाय; वल्ली दरेक अवयवप्रते समस्तपणायें करीने वर्तवामां घणा व्यवयवीजनी आपत्ति थाय बे. । ६० । वली एक
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy