SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २३० टरूपतापि तस्या वाङ्मात्रमेव । धर्मादीनामात्मधर्मत्वात् । अत एवं चाऽहंकारोऽपि न बुझिजन्यो युज्यते । तस्याऽनिमानात्मकत्वेनात्मध. मस्याउचेतनाउत्पादाऽयोगात् । ३२ । अम्बरादीनां च शब्दादितन्मात्रजवं प्रतीतिपराहतत्वेनैव विहितोत्तरम् । अपि च सर्ववादिनिस्तावदविगानेन गगनस्य नित्यत्वमङ्गीक्रियते । अयं च शब्दतन्मात्रात्तस्याप्याविनावमुन्नावयन्नित्यैकान्तवादिनां च धुरि आसनं न्यासयन्नसंगतप्रतापीव प्रतिनाति । ३३ । न च परिणामिकारणं स्वकार्यस्य गुणो नवितुमर्हतीति शब्दगुणमाकाशमित्यादि वाङ्मात्रं । ३४ । वागादीनां चेन्श्यित्वमेव न युज्यते । तराऽसाध्यकार्यकारित्वाऽनावात् । परप्रतिपादनग्रहण विहरणमलोत्सादिकार्याणामितरावयवैरपि साध्यत्वोपत्न wwwwwwwwwwwww पण बुद्धिजन्य घटी शकतो नथी, केमके ते अनिमानात्मक होवाश्री आत्मधर्मरूप डे, अने तेथी अचेतन एवी बुध्थिी तेनी उत्पत्ति घटती नथी. । ३२ । वली आकाशादिकोनुं शब्दादितन्मात्राथी नत्पत्तिपणुं तो प्रतीतन थतुं न होवाथी तेनो उत्तर तेटलामांन आवी गयो. वली सर्व वादिन कंई पण तकरार विना आकाशनुं नित्यपहुं अंगीकार करे डे, अने आ सांख्य तो शब्दतन्मात्राथी ते आकाशनी उत्पत्ति कहेतो थको, अने वली एकांत नित्यवादिनना मोखरामां ( पोतानुं ) आसन बीउगवतो थको अयुक्त प्रलापीसरखो जणाय . ३३। वनी परिणामी कारण पोताना कार्यनो गुण थ शकतुं नथी, माटे 'शब्दगुणवायूँ आकाश' इत्यादिक वचन फक्त कहेवारूप जे. ३४/ वन्नी वाणीआदिकोने इंडियपणुंज घटीशकतुं नथी, केमके बीजाथी न सधाय, तेवा कार्यकारीपणानो तेन ने अन्नाव बे, अर्थात् बीना अ. बयवायी साधी शकाय तेवां कार्यो ते वाण आदिको करी शके डे, जेमके परप्रतिपादन, ग्रहण, विहार, तथा मलोत्सर्गादिक कार्यों बीजा
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy