SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२० दिनोगव्यपदेशाऽनर्हत्वात् । तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासिततया सक्रियत्वापत्तिः । स्फटिकादावपि तथा परिणामेनैव प्रति बिम्बोदयसमर्थनात् । अन्यथा कथमन्धोपलादी न प्रतिबिम्बः । तथा परिणामान्युपगमे च बलादायातं चिच्उक्तेः कर्तृत्वं सादानोक्तृत्वं च । २७ । अथापरिणामिनी नोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्राते च तद्वृत्तिमनुन्नवतीति पतञ्जलिवचनादौपचारिक एवायं प्रतिसंक्रम इति चेत्तर्हि नपचारस्तत्वचिन्तायामनुपयोगीति प्रेदावतामनुपादेय एवायं । २७ । तथा च प्रतिप्राणिप्रतीतं सुखऽःखादिसंवेदनं निराश्रयमेव स्यान्न चेदं बुध्धेरुपपन्नं । तस्या जमत्वेनान्युपगमात् । अत एव जमा च बुध्धिरित्यपि विरुध्वं । न हि जमस्वरू nannnnnnnn ते पूर्वरूप डोमते उते, पूर्वरूपना त्यागे करीने उत्तररूप धारण करवाथी, तेने सक्रियपणानी आपत्ति थशे; स्फटिकादिकमां पण तेवीरीतना परिणामवमेज प्रतिबिंबना नदयतुं समर्थन थाय डे, अने जो तेम न होय, तो अंधोपलादिकमां प्रतिबिंब केम नथी पमतुं ? अने तेवीरीतनो परिणाम स्वीकारते बते बलात्कारे चित्शक्तिने सादात् कापणुं अने नोक्तापणुं आवीपहोंच्यु. । २७ । अपरिणामिनी अने अप्रतिसंक्रमा एवी नोक्तृशक्ति परिणामि अने प्रतिसंक्रम अर्थमां तवृत्तिने अनुन्नवे डे, एवीरीतना पतंजलिना वचनर्थी आ प्रतिसंक्रम औपचारिकज डे, एम जो कहीश, तो तत्वचिंतवनमा नपचार नपयोगी नथी, माटे विज्ञानाने ते ग्रहण करवानायकज नथी. । २७ । वली दरेक प्राणप्रिते प्रसिह एवं सुखऽःखादिकनुं संवेदन आश्रयरहितज थ जाय, वली ते संवेदन बुझिने लागुपमतुं नथी, केमके ते बुझिने तो (तमोए) जमरूपे मानेली डे; अने आयीकरीनेज 'बुद्धि जम डे' एम कहेQ विरोधवातुं डे, कारणके जमरूप बुझिमां विष
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy