SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२४ हिताऽसतन्मात्रादापः शब्दस्पर्शरूपसगुणाः । शव्दस्पर्शरूपरसतन्मात्रसहितानन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथ्वी जायत इति । १६ । पुरुषस्त्वमूर्तश्चेतनो नोगी नित्यः सर्वगतोऽक्रियः अकर्ता निगुण: सूदम आत्मा कपिलदर्शने इति । अंधपंगुवत् प्रकृतिपुरुषयोः संयोगः । चिच्छक्तिश्च विषयपरिच्छेदशून्या । यत इन्ष्यिारण सुखःखादयो विषया बुझौ प्रतिसंक्रामन्ति । बुझिनोनयमुखदर्पणाकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं पुःख्यहं इत्युपचारः । आत्मा हि खं बुझेरव्यतिरिक्तमनिमन्यते । १७ । आह च पतञ्जलिः । “ शुशेऽपि पुरुषः प्रत्ययं बौइमनुपश्यति । तमनुपश्यन्नतदात्मापि तदात्मक श्व प्रतिन्नासते” इति मुख्यतस्तु बुझेरेव www.rrrrrrrrrrrrras शब्द, स्पर्श, तथा रूपतन्मात्रायेंकरीने सहित एवी रसतन्मात्राथी, शब्द, स्पर्श, रूप अने रसना गुणरूप एवं जन्न नत्पन्न थाय जे. तथा शब्द, स्पर्श, रूप अने रसतन्मत्रायें करीने सहित एवी गंधतन्मात्राथी शब्द, स्पर्श, रूप, रस अने गंधना गुणवाली पृथ्वी उत्पन्न थाय . । १६ । वती ते कपिलदर्शनमा पुरुष एटले आत्मा ते, अमूर्त, चेतन, भोगी, नित्य, सर्वव्यापक, क्रियारहित, अकर्ता, निर्गुणी, तथा सूदम डे; तथा जेम आंधलानो अने पांगलानो तेम प्रकृति अने पुरुषनो संयोग ने, अने चैतन्यशक्ति विषयोना परिच्छेदमां शून्य , केमके सुखःखादिकविषयो बुध्धिमा संक्रमे जे; अने बुझिडे ते, बे मुखवाला दर्पणसरखी जे, तेथी तेमां चैतन्यशक्ति प्रतिबिंबित थाय ने, माटे हुं सुखी बुं, दूं उःखी बुं, एवो उपचार थाय ने, अने आत्मा पोताने बुझिथी अन्निन्न माने जे. । १७ । पतंजलि पण कहे डे के " शुभ एवो पण आत्मा बौध्ध प्रत्ययने (बुध्धिसंबंधि प्रत्ययने ) जुए डे, अने तेने जोतो थको अतदात्मा एवो पण ते, तदात्मकसरखो प्रतिनासन थाय ने, माटे
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy