SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ হহহ वोपष्टंनगौरवधर्माणां परस्पराऽपकारिणां त्रयाणां गुणानां सत्वरजस्तमसां साम्याऽवस्था प्रकृतिः । प्रधानमव्यक्तमित्यनान्तरं । तच्चानादिमध्यान्त अनवयवं साधारणमशब्दमस्पर्शमरूपमरसमगन्धमव्ययं । ११ । प्रधानाद्बुझिमहदित्यपरपर्यायोत्पद्यते । योऽयमध्यवसायो गवादिषु प्रतिपत्तिरेवमेतत् नान्यथा । गोरेवायं नाश्वः । स्थाणुरेष नायं पुरुषः । इत्येषा बुध्धिः । तस्यास्त्वष्टौ रूपाणि | धर्मझानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि । अधर्मादीनि तु तत्प्रतिपद नूतानि चत्वारि तामसानि ।१२। बुध्धेरहंकारः । स चाऽनिमानात्मकः । अहं शब्देऽहं स्पर्शेऽहं रूपेऽहं गन्धेऽहं रसेऽहं स्वामी अहमीश्वरोऽसौ मया हतः । सस ल प्रीति अने विषादरूप, तथा लघुता, नपष्टंन, अने गौरव डे धर्म जेउनो, अने परस्पर अपकारी एवा सत्त्व, रजः, अने तमः नामना त्रणे गुणेनी जे तुल्य अवस्था, ते प्रकृति कहेवाय ने, अने तेना प्रधान तथा अव्यक्त नामो जे. वली ते प्रकृति आदि, मध्य अने अंतविनानी, अवयव विनानी, साधारण, शब्दविनानी, स्पर्शविनानी, रूपविनानी, गंधविनानी, तथा अव्यय . ।११। ते प्रकृतिथी बुद्धि, के जेनुं बीजुं नाम महत् , ते उत्पन्न थाय ले. जे आ अध्यवसाय एटले गवादिकने विषे जे प्रतिपत्ति, अथवा आ एमज , अन्यथा नथी; वत्नी आ बलद डे पण घोमो नश्री, आ स्थाणु डे पण पुरुष नथी, एवा प्रकारनी बुद्धि जाणवी. ते बुझिना ( नीचे प्रमाणे ) आठ प्रकारो बे. धर्म, ज्ञान, वैराग्य अने ऐश्वर्यरूप चार प्रकारो साविक बे, तथा तेथी उलटा अधर्मादिक चार प्रकारो तामस . । १२ । ते बुझिथी अहंकार थाय डे, अने ते अनिमानरूप ने, जेमके शब्दमां हुँ, स्पर्शमां हुं, रूपमा हुँ, गंधमां हुँ, रसमां हुं, हुं स्वामी बुं, हुं ईश्वर , आ मारावमे हणायो , बलवान् एवो हुं आने हणीश, इत्यादिक
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy