SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः' । तत्र बन्धः प्राकृतकादिः । मोक्षः पञ्चविंशतितत्वज्ञानपूर्वकोऽपवर्गः । इति चतुर्थी । ५। (इति शव्दस्य प्रकारार्थत्वात् ) एवं प्रकारं अन्यदपि विरोधीति । विरुई पूर्वापर विरोधादिदोषाघातं जमैमूखैस्तत्वाऽवबोधविधुरधीनिः कापिलैः कियन्न ग्रथितं ? कियन्न स्वशास्त्रेषूपनिबई ( कियदित्यसूयागर्न ) तत्प्ररूपितविरुझार्थानामानन्त्येनेयत्ताऽनवधारणात् । इति संदेपार्थः । व्यासार्थस्त्वयं । ६ । सांख्यमते किन उखत्रयानिहतस्य पुरुषस्य तदुपघातहेतुतत्व जिज्ञासा उत्पद्यते । आध्यात्मिकमाधिदैविकमाधिनौतिकं चेति खत्रयं । तत्राध्यात्मिक विविधं | शारीरं मानसं च । शारीरं वातपित्तश्लेप्मणां वैषम्यनिमित्तं । RAVAH~~~~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ नानाप्रकारना आश्रयवानी प्रकृति संसरे बे, बंधाय ठे, अने मूकाय ' तेमां बंध एटने प्रकृति संबंधियादिक, अने मोक्ष एटले पचीस तत्वोना ज्ञानपूर्वक अपवर्ग. ए (तेननी) चोथी कल्पना ले. ।५। (इति' ए शब्द प्रकारार्थे होवाथी) एवा प्रकारे करीने बीजुं पण पूर्वापर विरोधरूप दूषणवायूँ, ते मु॰ए एटने तत्वज्ञानरहितबुभिवाला एवा ते कापिलोए पोताना शास्त्रोमां केटचुक नथी गुंथी कहामयु!! (अहीं 'केटलुक' ए शब्द असूयागनित .) अर्थात् तेनए प्ररूपेला विरोधो कंई आटलान नथी, परंतु अनंता डे, एवीरीते संदेपथी अर्थ कह्यो. विशेष अर्थ तो नीचे प्रमाणे . । ६ । सांख्य मतमां त्रण उःखोथी :खित थयेला आत्माने, ते ऽःखोने नाश करवाना हेतुरूप तत्वजिज्ञासा उत्पन्न थाय जे. आध्यात्मिक, आधिदेविक, अने आधिन्नौतिक ए त्रण उःखो डे. तेमां आध्यात्मिक उःख बे प्रकारचें ; शरीरसंबंधि अने मनसंबंधि; शरीरसंबंधि एटले वात, पित्त अने श्लेप्मना विकाररूप. मनसंबंधि एटले काम, क्रोध, लोन, मोह, 5षां
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy