SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०६ सामान्य विशेषात्मकं । सर्वशब्दव्यक्तिष्वनुयायि शब्दत्वमेकं । शाङ्खशार्ङ्गतीव्रमन्दोदात्तानुदात्तत्वरितादिविशेषनेदादनेकं । शब्दस्य हि सामान्य विशेषात्मकत्वं पौलिकत्वाद्व्यक्तमेव । तथाहि । ३१ । पौचिकः शब्द इन्दियार्थत्वाद्रूपादिवत् । यच्चास्य पौलिकत्व निषेधाय स्पर्शशून्याश्रयत्वात् । प्रतिनिबिमप्रदेशे प्रवेश निर्गमयोरप्रतिघातात् । पूर्वपश्चाच्चावयवानुपलब्धेः । सूक्ष्ममूर्त्तव्यान्तराऽप्रेरकत्वात् । गगनगुणत्वाच्चेति पञ्चतवो योगैरुपन्यस्तास्ते हेत्वाभासास्तथाहि । ३२ । श ब्दपर्यायस्याश्रयो भाषावर्गणा न पुनराकाशं । तत्र च स्पर्शो निर्णीयत एव । यथा शब्दाश्रयः स्पर्शवाननुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानाऽनुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाधार विशेषात्मक बे ; अर्थात् सर्व शब्दोनी व्यक्तितमां चाल्युं आवतुं एवं शब्दपणं एक बे, अने शंखनो, धनुष्यनो, तीव्र, मंद, उदात्त, अनुदात्त, स्वरितादिक विशेषोना दोथी अनेक बे. वली शब्द पौलिक होवाथी तेनुं सामान्यविशेषात्मकपणुं प्रगटज बे. ते कहे बे. । ३१ । शब्द इंडिया होवाथी रूपादिकनी पेठे पौलिक बे; वली ते शब्दना पौलिकपणाना निषेधमाटे, स्पर्शेकरी ने शून्याश्रयवालो 'होवाथी, अतिनिमि प्रदेशमां प्रवेश निर्गमननो अटकाव न थवाथी, त्र्यागलपाबलनो अवयव नही प्राप्त थवायी, सूक्ष्ममूर्तिवाला बीजा इव्योने त्र्यप्रेरक होवाथी, तथा आकाशगुणपणाथी, एवी रीतना पांच हेतु यौगोए जे पेला बे, ते हेत्वाभासो बे. ते कहे बे. । ३२ । शब्दपर्यायनो आश्रय भाषावर्गणा बे, पण आकाश नथी. वली त्यां तो स्पर्श निर्णीत थायज बे. जेम, शब्दाश्रय स्पर्शवालो बे ; अनुकुल प्रतिकुल वायु होते बते, दूर ने नजीक रहेला प्राणीजने प्राप्त यतुं अने अप्राप्त यतुं एवं तेने इंडियार्थपणुं होवाथ। . ( कोनी
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy