SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०१ स्योपलंन इति वाच्यं । सामान्यव्याप्तस्येतिचन्न । तर्हि स विशेषोपत्ननः । सामान्यस्यापि तेन ग्रहणात् । ततश्च तेन बोधेन विविक्त विशेषग्रहगाऽनावात् तक्षचकं ध्वनि तत्साध्यं च व्यवहारं न प्रवर्तयेत्प्रमाता । न चैतदस्ति । विशेषानिधानव्यवहारयोः प्रवृत्तिदर्शनात् । तस्मादिशेषमनिलषता । तत्र च व्यवहारं प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः । २० । एवं सामान्यस्थाने विशेषशब्दं विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको बोधो विविक्तोऽङ्गीकर्तव्यः । तस्मात्वस्वग्राहिणि झाने पृथक् प्रतिनासमानत्वात् छावपीतरेतर विशकनितौ । ततो न सामान्य विशेषात्मकत्वं वस्तुनो घटते ॥ इति स्वतन्त्रसामान्यविशेषवादः ॥ * ॥ । २१ । तदेतत्पदत्रयPivovvwwwwwwwwwwwwaaannnnnn न्यथी जूदी विशेषनी प्राप्ति नथी, एम जो कहीश, तो तेनी प्राप्ति केम थाय? ते तारे कहेवू जोए. सामान्यवमे व्याप्त, एवा विशेषनी प्राप्ति थाय डे, एम जो कहीश, तो ते विशेषनी प्राप्ति नथी, केमके सामान्यनुं पण तेणे ग्रहण कर्यु जे; अने तेथी ते बोधवमे निन्नविशेषग्रहणना अनावथी, तेना वाचकध्वनि प्रते अने तत्साध्य व्यवहारप्रते प्रमाता प्रवर्ती शकतो नथी ; अने तेम तो नथी, केमके विशेषना अनिधान अने व्यवहारनी प्रवृत्ति देखायेली ले; तेथी विशेषनी अनिलाषा करनारे, अने तेमां व्यवहारप्रवर्तावनारे, तेने ग्रहण करनारो बोध निन्न जाणवो. । २० । एवीरीते सामान्यनी जगोए विशेषशब्दने, अने विशेषनी जगोए सामान्यशब्दने जोमनाराए, सामान्यमां पण तेने ग्रहण करनारो निन्न बोध अंगीकार करवो; अने तेथी पोतपोताने ग्रहण करनारां झानमां जूदा जणावाथी तेन बन्ने एकबीजाथी जूदा ने, माटे पदार्थ ने सामान्य विशेषात्मकपणुं घटतुं नथी. एवीरीते स्वतंत्र सामान्य विशेषवादनु विवेचन कर्यु ॥ * ॥ । २१ । नपर वर्ण वेला
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy