SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १७ शेषाणामन्नाव एव स्यात् । तत्स्वरूपन्नूताया व्यावृत्तेः प्रतिषित्वात् । अनवस्थापाताच्च । एका चेत्सामान्यमेव संझान्तरेण प्रतिपन्नं स्यादनुवृत्तिप्रत्ययत्रदणाऽव्यनिचारात् । १२ । किं चामी विशेषाः सामान्याजिन्ना अनिन्ना वा । निन्नाश्चेन्मएकजटानारानुकारा अनिन्नाश्चेत्तदेव तत्स्वरूपवत् ॥ * ॥ इति सामान्यैकान्तवादः ॥ * ॥ । १३ । पर्यायनयान्वयिनस्तु नाषन्ते विविक्ताः दणदायो विशेषा एव परमार्थस्ततो विष्वग्नुतस्य सामान्यस्याऽप्रतीयमानत्वात् । न हि गवादिव्यत्यनुन्नवकाले वर्णसंस्थानात्मकं व्यक्तिरूपमपहायाऽन्यत्किचिदेकमनुयायि प्रतिनासते । तादृशस्याऽनुन्नवाऽनावात् । तथा च परन्ति । =|| एतासु पञ्चस्ववन्नासिनीषु । प्रत्यदबोधे स्फुटमगुत्तीषु ॥ साधा. रणं रूपमवेदते यः । शृङ्गं शिरस्यात्मन ईदते सः = एकाकारपरा vo m wwwwwwwwwwwwww~~~~~ य . हवे जो ते व्यावृत्ति एक होय, तो नामांतररूपे सामान्यन स्विकार्यु कहेवाय, केमके तेमां अनुवृत्तिनी प्रतीतिना लक्षणनो व्यनिचार आवतो नथी. । १२ । वली आ विशेषो सामान्यथी निन्न ? के अभिन्न ? जो कहीश के निन्न बे, तो देमकाना जटान्नारसरखा ; अने जो कहीश के अनिन्न , तो ते तेना स्वरूपनीपेठे सामान्यन . ॥ * ॥ एवी रीते सामान्यएकांतवाद कह्यो ॥ * ॥ । १३ । पर्यायनयने अनुसरनाराओ कहे जे के, निन्न अने दणे कणे क्य थता एवा विशेषोज परमार्थ डे केमके तेन्थी निन्नरूप सामान्यो प्रतीतन थता नथी; कारणके गवादिकनी व्यक्तिना अनुन्नववखते वर्णसंस्थानरूप व्यक्तिस्वरूपने गेमीने, एक तथा चाव्युं आवतुं, एवं कई पण देखातुं नथी; कारणके तेवीरीतनो कोश् अनुन्नव थतो नथी. वली कह्यु डे के =|| आ पांचे प्रगट देखाती एवी आंगनीओमां प्रत्यद बोधनी अंदर जे माणस साधारण स्वरूप जुए जे, ते माणस पो
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy