SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ २९२-.. स्यापि वाङ्मात्रतः कथं न सिध्धिस्तउक्तम् । =॥ हेतोरतिसिध्धिश्चेद् । तं स्याध्धेतुसाध्ययोः ॥ हेतुना चेहिना सिध्धि-तं वाङ्मावतो न किम् ॥= । ३१ । “ पुरुष एवेदं सर्व" इत्यादेः “ सर्वं वै खल्विदं ब्रह्म" इत्यादेश्चागमादपि न तत्सिध्धिस्तस्यापि ईताऽविनानावित्वेन अहैतं प्रति प्रामाण्याऽसंन्नवात् । वाच्यवाचकन्नावलक्षणस्य इतस्यैव तत्रापि दर्शनात् । तउक्तम् । =॥ कर्म तं फल देतं । लोकतं विरुध्यते ।। विद्याऽविद्याक्ष्यं न स्या-द्वन्धमोदध्यं तथा ॥ ततः कथमागमादपि तसिध्धिस्ततो न पुरुषाऽतलदणमेव प्रमाणस्य विषयः । इति सुव्यवस्थितः प्रपञ्च इति काव्यार्थः ॥ ।। अथ स्वानिमतसामान्यविशेषोन्नयात्मकवाच्यवाचकन्नाव OPPONNN Novvvvvvvvvvvv~~~ ~ ~ हेतुथी जो अतनी सिध्धि थाय, तो हेतु अने साध्यने ईतपणं आवे; अने जो हेतुविना सिध्धि थाय, तो वचनमात्रथी देत पण केम न थाय? ॥= | U१। वली 'आ सघर्छ पुरुषन डे' इत्यादिक, तथा 'आ सघलुं ब्रह्मज डे' इत्यादिक आगमथी पण ते अतनी सिध्धि नथी, केमके ते आगम पण दैतविना न होवाथी, तेना अद्वैतपणामाटे प्रमाणनो असंभव ; कारणके तेमां पण वाच्यवाचकनाव डे लकण जेनुं एवं दैतन देखाय जे. कह्यु डे के =|| कर्मदैत, फलदैत, तथा लोकदैतमा विरोध आवे ; वत्नी तेमन विद्या अने अविद्या, तथा बंध अने मोद बन्ने होय नही. माटे आगमथी पण तेनी सिध्धि केम थाय? तेथी पुरुषाऽदैत के लक्षण जेनुं, ए, एकज कंर प्रमाणना विषयरूप नथी. एवी रीते तेरमा काव्यनो अर्थ जाणवो. ।१२। हते पोते मानेला सामान्य अने विशेष, एम बन्नेमय वाच्यवाचकनावना समर्थनपूर्वक, नीर्थातरीनए कल्पेला ते एकांत
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy