SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 00 विदं ब्रह्म । नेह नानास्ति किंचन ॥ आरामं तस्य पश्यन्ति । न तत्पश्यति कश्चन । इति = |३१ । प्रमाणतस्तस्यैव सिझेः । परमपुरुष एक एव तत्वं सकलनेदानां तश्विर्त्तत्वात् । तथाहि । सर्वे नावा ब्रह्मविवर्त्ताः सन्वैकरूपेणाऽन्वितत्वात् । यद्यद्रूपेणान्वितं तत्तदात्मकमेव । यथा घटघटीशरावोदञ्चनादयो मृद्रूपेणैकेनाऽन्विता मृविर्ताः । सवैकरूपेणाऽन्वितं च सकलं वस्त्विति सिहं ब्रह्मविवर्त्तत्वं निखिलनेदानामिति । ३३ । तदेतत्सर्व मदिरारसास्वादगन्दोदितमिवान्नासते विचाराऽसहत्वात सर्व हि वस्तु प्रमाण सिइं । न तु वाङ्मात्रेण अहैतमते च प्रमाणमेव नास्ति । तत्सनावे तिप्रसङ्गात् । अतसाधकस्य झन डे, बीजुं नानाप्रकार- अहीं कंई पण नथी; ते ब्रह्मना आरामने ( सर्वे ) जुए , पण ते ब्रह्मने कोश् जोतुं नथी. । ३१ । प्रमाणथी पण ते ब्रह्मनीन सिदि जे. एक परमपुरुषज तत्व , केमके सर्व ने. दोनो तेना विवर्त्तमा समावेश थाय ने. ते कहे जे. सर्व नावो एक सत्तारूपवाला होवाथी ब्रह्ममयन डे, केमके जे जेना स्वरूपवानुं होय, ते तेनामयन कहेवाय, जेम घमो, गागर, शराव, ढांकणांआदिक एक माटीस्वरूपज होवाथी माटीमय बे; अने सर्व वस्तु एक सत्वरूपज डे, तेथी सर्व नेदोने ब्रह्ममयपणुंज सिइ थयु. (अहीं सुधि वादीतरफथी टीकाकारे सन्मात्रपरमब्रह्मर्नु साधन कह्यु. हवे तेनुं दूषण कहे .) । ३।। आ सघर्बु (२१ मा अंकथी ३१ अंक सुधि करेलु ते वादीसरफर्नु विवेचन) विचारयुक्त नही होवाथी जाणे मदिरारसना पानथी थयेतो बबमाटज होय नही, तेवू नासे जे. सर्व धस्तु प्रमाणथी सिम बाय , पण वचनमात्रथी सिइ थती नथी; अने अद्वैत मतमां तो प्रमाणन नथी, अने जो ते प्रमाणने माने, तो तेने तिनो प्रसंग थाय ; केमके अतने साधनारां एवां बीजां प्रमाणनो सनाव थाय ने.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy