________________
१०३ प्रत्यदं विधायकं प्रतिपन्नं । तथा निषेधकमपि प्रतिपत्तव्यम् । १६ । अपि च विधायकमेव प्रत्यदमित्यङ्गीकृते यथा प्रत्यकेण विद्या विधीयते । तथा किं नाऽविद्यापीति । तथा च द्वैतापत्तिः । ततश्च सुव्यवस्थितः प्रपञ्चः । तदमी वादिनोऽविद्याविवेकेन सन्मानं प्रत्यवात्प्रतीयन्तोऽपि न निषेधकं तदिति ब्रुवाणाः कथं नोन्मत्ताः? इति सिई प्रत्यक्षबाधितः पद इति । १७ । अनुमानबाधितश्च । प्रपञ्चो मिथ्या न नवति असहिनदणत्वादात्मवत् । प्रतीयमानत्वं च हेतुर्ब्रह्मात्मना व्यनिचारी । स हि प्रतीयते । न च मिथ्या । अप्रतीयमानत्वे त्वस्य तहिषयवचसामप्रवृत्तेर्मूकतैव श्रेयसी । १७ । साध्य विकलश्च दृष्टान्तः।
त्यदने जेम विधायक स्वीकार्यु ले, तेम तेने निषेधक पण स्वीकारी लेवु. ।१६। वली प्रत्यद विधायकज ने, एम अंगीकार करते बते, जेम प्रत्यदवमे विद्यानुं विधान कराय , तेम अविद्या, पण शामाटे विधान न कराय? अने तेम करवाथी दैतनी प्राप्ति थर, अने तेथी प्रपंच सुस्थित थयो; अने तेथी आ वादीन अविद्याना विवेकवमे सन्मात्रने प्रत्यकथी प्रतीत करता थका पण ते निषेधक नथी, एम बोलता थका, शामाटे उन्मत कहेवाय नही? एवी रीते (तेउनो) पद प्रत्यदप्रमाणथी बाधित डे, एम सिह थयु.। १७ । वली ते पद अनुमान प्रमाणथी पण बाधित जे. प्रपंच मिथ्या नथी, केमके ते आत्मानी पेठे अबताथी उलटो , (अर्थात् उतो .) वली 'प्रतीयमान होवाथी' एवो जेतें हेतु मूक्यो , ते पण ब्रह्मात्मसाथे व्यनिचारवालो ने ; केमके ते प्रपंच तो प्रतीत थाय बे, मिथ्या नथी, वनी तेना अप्रतीयमानपणामां तो, ते संबंधि वचनो पण उचराय तेवू नदी होवाथी (ते वादीनए) मूंगा रहेकुंज सारं . । १७ । वत्नी (तारूं) दृष्टांत पण साध्यविकल डे; केमके डीपना टुकमाना रूपामां पण