SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १00 प्यतिवंध्या च नविप्यतीत्पुपहासः ।। माता हि प्रसवर्मिणी वनितोच्यते । वन्ध्या च तहिपरीता। ततश्च वन्ध्या चेत्कथं माता? माता चेत्कथं वन्ध्या? तदेवं मायाया अवास्तव्या अप्यर्थसहत्वेऽङ्गीक्रियमाणे प्रस्तुतवाक्यवत स्पष्ट एव स्ववचनविरोधः । इति समासार्थः । व्यासार्थस्त्वयं । ए। ते वादिन इदं प्रणिगदन्ति तात्विकमात्मब्रह्मैवास्ति =॥ “ सर्व खस्विदं ब्रह्म । नेह नानास्ति किंचन ॥ आरामं तस्य पश्यन्ति । न तत्पश्यति कश्चन" ||= 'इतिसमयात् । १० । अर्थप्रपञ्चो मिथ्यारूप: प्रतीयमानत्वाद्यदेवं तदेवं । यथा शुक्तिशकले कलधौतं तथा चायं तस्मात्तथा तदेतार्त्त । तथाहि । ११ । मिथ्यारूपत्वं तैः कीदृग् विव- . एवा ते वादीननी माता पण थशे! अने वांजणी पण थशे! एवी रीते उपहास करेलो . ।। प्रसवधर्मवानी वनिता माता कहेवाय डे, अने तेथ। विपरीतधर्मवाली वंध्या (वांऊणी ) कहेवाय ; माटे जो वंध्या होय, तो माता केम होय? अने जो माता होय, तो वंध्या केम होय? माटे एवीरीते असत्य एवी पण ते माया- अर्थसहपणुं स्वीकारवाथी नपर कहेलां वाक्यनी पेठे, स्पष्टज तेना पोताना वचनमां विरोध आवे जे. एवी रीते शब्दार्थ कह्यो. विशेष अर्थ नीचेप्रमाणे .। ए। ते वादीन एम कहे जे के, तत्वरूप तो आत्मब्रह्मज डे. तेउना शास्त्रमा कर्वा डे के =|| आ सघर्बु ब्रह्मज , पण अहीं बीजें नानाप्रकारचं कंश पण नथी; तेना आरामने जुए बे, पण तेने कोश जोतुं नथी. =|| १७ | अर्थप्रपंच मिथ्यारूप , केमके तेवी प्रतीति थाय जे. जे एम ले, ते तेम जे. जेम बीपना टुकमामां रु', तेम आ, अने तेथी तेम, अने तेटलामाटे ते वार्तारूप . ते कहे . ।११। तेनए केवु मिथ्यारूप कडुं ले ? शुं अत्यंत अनतापणुं कह्यु ? के . १ । इति न्यायात् । इति द्वितीयपुस्तकपाठः ॥
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy