SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७६ नोत्पादप्रसङ्गः । ३० । यथोत्पद्यतां नामेदं । को दोष इति चेन्न | नन्वेवमेव तज्ज्ञानज्ञानेऽप्यपरज्ञानोत्पादप्रसङ्गस्तत्रापि चैवमेवायम् । इत्यपरापरज्ञानोत्पादपरंपरायामेवात्मनो व्यापारान्न विषयान्तरसंचारः स्यादिति । तस्माद्यज्ज्ञानं तदात्मबोधं प्रति अनपेक्षितज्ञानान्तरव्यापारं । यथा गोचरान्तरग्रा हिज्ञानात्प्राग्ना विगोचरान्तराग्राहिधारावा हिज्ञानप्रबन्धस्यान्त्यज्ञानं । ३१ । ज्ञानं च विवादाध्यासितं रूपादिज्ञानमिति न ज्ञानस्य ज्ञानान्तरज्ञेयता युक्तिं सहत इति काव्यार्थः ॥ |३२| ये ब्रह्माद्वैतवादिनोऽविद्याऽपरपर्यायमायावशात्प्रतिनासमानत्वेन विश्वत्रयवत्तिवस्तुप्रपञ्चमपारमार्थिकं समर्थयन्ते तन्मतमु तेनी आत्मसमवेत नृत्पत्ति बे; तेथी जिज्ञासाविनाज अर्थज्ञानमां ज्ञाननी उत्पत्तिनो प्रसंग थाय बे. । ३० । जले ते उत्पन्न याय, तेमां शुं दोष बे ? एम जो कहीश, तो एवीजरी ते ते ज्ञानना ज्ञान माटे पण बीजां ज्ञाननी उत्पत्तिनो प्रसंग यशे, अने तेमाटे पण एवीज रीते प्रसंग यशे; तथा एवी रीते अपर पर ज्ञाननी उत्पत्तिनी परंपरामांज पोतानो व्यापार थवाथी, बीजा विषयोमां तेनो संचार थशे नही; माटे जे ज्ञान े ते, आत्मज्ञानप्रते बीजा ज्ञानना व्यापारनी अपेक्षा राखतुं नथी. ( कोनी पेठे ? तोके ) विषयांतरने ग्रहण करनारां ज्ञाननी पेहेलां नारा विषयांतरने ग्रहण करनारा धाराबंध ज्ञानना प्रबंधना अंत्य झाननी पेठे. । ३१ । वल्ली या विवादवानुं ज्ञान, रूपादिकनुं ज्ञान बे ; माटे एवी रीते ज्ञाननुं बीजां ज्ञानथी जाणवापणुं युक्तिवानुं नथी. एवीरीते बारमा काव्यनो अर्थ जाणवो. | ३२ | हवे ब्रह्मशिवाय बीजु कंई नथी, एम कहेनारा जे वादीन, विद्या, के जेनुं बीजुं नाम माया बे, तेवमे प्रतिमासन यवायें करीने, त्रणे जगतोमां वर्तता वस्तुप्रपंचने सत्यतरिके स्थापन करे बे,
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy