SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ -१५४ इस्ततश्चैकेनैव मुखेन युगपदनुग्रहनिग्रहवाक्योच्चारणसंकरः प्रसज्येत । ५२ । अन्यच्च मुखं देहस्य नवमो नागस्तदपि येषां दाहात्मकं तेपामेकैकशः सकलदेहस्य दाहात्मकत्वं त्रिनुवनन्नस्मीकरणपर्यवसितमेव संभाव्यत इत्यत्नमतिचर्चया' । ५३ । यश्च कारीरीयादौ वृष्ट्यादिफलेऽव्यनिचारस्तत्प्रीणितदेवतानुग्रहहेतुक नक्तः । सोऽप्यनैकान्तिकः क्वचिद् व्यभिचारस्यापि दर्शनात् । यत्रापि न व्यभिचारस्तत्रापि न त्वदाहिताहुतिनोजनजन्मा तदनुग्रहः । किंतु स देवताविशेषोऽतिशयज्ञानी खोद्देशनिवर्तितं पूजोपचारं यदा स्वस्थानावस्थितः सन् जानीते तदा तत्कर्तारंप्रति प्रसन्नच्चेतोवृत्तिस्तत्तत्कार्याणीच्छावशात्साधयति । अनुपयोगादिना पुनरजानानो जानानोऽपि वा पूजाकर्तुरनाग्यसहकतः स कज मुखवमे एकीवखते प्रीति अने क्रोधनां वाक्यो नचारवानी गमबम थशे. । ५५ । वत्नी मुख तो शरीरनो नवमो नाग ने, अने ते पण जेननु अनिमय जे तेनुं एकेकनुं सर्व शरीरनु दाहात्मकपणुं त्रणे नुवनोने नस्मरूप करवामां रहेढुंज संन्नवे ! एवी रीते अतिच थी सर्युः । ५३ । वत्ती जे कारीरीयज्ञादिकमां वृष्टिादिक फलमां, तेनाथी खुशी थयेना देवोना अनुग्रहना हेतुवालो ने अव्यभिचार कह्यो, ते पण अनेकांतिक , केमके कोश्कवेलाए तेमां व्यभिचार पण देखायेलो जे; अने जेमां व्यनिचार नथी आवतो, तेमां पण ते करेली आहूतिना नोजनथी नत्पन्न थयेलो तेननो अनुग्रह नथी, पण ते देवविशेष अतिशय ज्ञानी होवाथी पोतामाटे करेला पूजोपचारने, ज्यारे पोताना स्थानमा रह्यो थको जाणे , त्यारे तेना करनारप्रते प्रसन्न मनोवृत्तिवालो थयो थको, ते ते कार्यो ने इच्छाना वशथी साधे डे; . १ । अतिचसूर्या । इति द्वितीयपुस्तकपाठः = । लोके लबाडी इति प्रसिद्धिः । इति तस्य द्वितीयपुस्तकस्थपर्यायः ॥
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy