SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४३ तानामसाधकतमंत्वात् । अयः पिंमादयोर्हि पत्रदिनावान्तरापन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः । नच वैदिकमन्त्र संस्कार विधिनापि विशस्यमानानां पशूनां काचिछेदनानुत्पादादिरूपा भावान्तरापत्तिः प्रतीयते । १७ । अथ तेषां वधानन्तरं देवत्वापत्तिर्भावान्तरमस्त्येवेतिचेत्किमत्रप्रमाणं । न तावत्प्रत्यके । तस्य संब-वर्तमानार्थग्राहकत्वात् । “सम्बन् वर्तमानं च गृह्यते चकुरादिनेति वचनात् । १० । नाप्यनुमानं तत्प्रतिबलिङ्गानुपलब्धेः । नाप्यागमस्तस्याद्यापि विवादास्पदत्वात् । अर्थापत्त्युपमानयोस्त्वनुमानान्तर्गततया तद्दूषणेनैव गतार्थत्वम् । १९ । अथ भवतामपि जिनायतनादिविधाने परिणाम विशेषात्ष्टथिव्यादिजन्तुजात हेतुं विधानो आगल टकीशके तेम नथी; केमके विषमपणायें क रीने दृष्टांताने साधतुं नथी; कारणके लोखंमना टुकमाच्यादिको पत्रादिकनावांतरने प्राप्त थया थका पाणीमां तरवाच्यादिक क्रियान्मां समर्य याय बे; पण वैदिकमंत्र संस्कारनी विधिवमे पण मरातां पशुजनी, वेदना नही नंपजवायादिकरूप कोई पण भावांतरनी प्राप्ति देखाती नथी । ११ । तेने मार्याबाद देवपणानी प्राप्तिरूप भावांतर बेज, एम जो कहीश, तो तेमाटे शुं प्रमाण बे ? प्रत्यक्ष तो नही, केमके ते तो संबवर्तमान ने ग्रहण करनारुं बे, केमके 'संबध ने वर्तमान चकुत्र्यादिकवमे ग्रहण कराय डे' एवं शास्त्रनुं वचन बे. । १८ । - नुमानप्रमाण पण नही, केमके तेने साधनारुं कई चिन्ह जणातुं नयी; तेम आगमप्रमाण पण नश्री, केमके तेमाटे तो आजदनसुधि हजु विवाद चाली रह्यो बे; अर्थापत्तिने उपमाननो तो अनुमाननी अंद रम समावेश तो होवाथी, ते अनुमानना दूषणवमेज तेजनुं दूषण पण जाणी लेवुं । १५ । हवे जो तुं एम कहीश के तमारी पण एवी कपना बे के, जिनालय आदिक बंधाववामां पृथ्वी कायादिक जंतुनी
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy