SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ . १४ णामपि तत्तउपयाचितश्राशदिविधानेन प्रीणितानां स्वसन्तानवृधिविधानं साकादेव वीक्ष्यते । आगमश्चात्र प्रमाणं । ६ । स च देवप्रीत्यर्थमश्वमेधगोमेधनरमेधादिविधागनिधायकः प्रतीत एव । ७ । अतिथि विषयस्तु “ महोदं वा महानं वा श्रोत्रियाय प्रकल्पये दित्यादिः" । पितृप्रीत्यर्थस्तु । =॥ ौ मासौ मत्स्यमांसेन । त्रीन्मासान् हारिणेन तु ॥ औरत्रेणाथ चतुरः । शाकुनेनेह पञ्च तु ॥= इत्यादिः । ए । एवं परानिप्रायं हृदि संप्रधाचार्यः प्रतिविधत्ते । न धर्मेत्यादि । वि. हितापि वेदप्रतिणदितापि (आस्तां तावदविहिता) हिंसा प्राणिप्रा व्यपरोपणरूपा न धर्महेतुर्न धर्मानुबन्ध निबन्धनं । यतोऽत्र प्रकट एव स्ववचनविरोधस्तथाहि । १० । ' हिंसा चेहर्महेतुः कथं ' 'धर्महे mamannimmmmmmmm संतानोनी वृझिआदिकनुं कार्य सादातन देखाय ; अने तेमाटे आगमनुं प्रमाण . । ६ । ते आगम देवोनी प्रीतिमाटे अश्वमेध, गोमेध, नरमेध आदिक करवाना नपदेशने देनारुं प्रसिज . ।। अतिथिमाटे तो 'मोटो बनद अथवा मोटो बकरो श्रोत्रियमाटे प्रकल्पवो' इत्यादिक आगम . । । पितृन ने खुशी करवामाटे ( नीचे प्रमाण आगमवचन .) मत्स्यना मांसवमे पितृन ने बे माससुधि तृप्ति थाय डे, हरिणना मांसवमे त्रण माससुधि तृप्ति थाय , घेटाना मांसवमे चार माससुधि तृप्ति थाय जे. अने पदिना मांसवमे पांच माससुधि तृप्ति थाय ने ; इत्यादिक. । ए । एवीरीते परना अन्निप्रायने हृदयमां धारण करी ने आचार्यमहाराज तेनुं खेमन करे ने के, वेदोमां अंगीकार करेली, एवी पण (नहीं अंगीकार करेली तो एकबाजु रहो) प्राणीनना प्राणोनो त्याग कराववारूप हिंसा धर्मबंधनना कारणरूप नथी; केमके तेमां प्रगटरी तेज तेना पोताना वचनमा विरोध आवे , ते कहे जे. ।१०। 'जो हिंसा होय, तो ते धर्मना हेतुरूप केम होय?' 'अने
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy