SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२५ तदेवं शादश विधं प्रमेयमिति वाग् विस्तरमात्रं “व्यपर्यायात्मकं वस्तु प्रमेयमिति” तु समीचीनं लक्षणं । सर्वसंग्राहकत्वात् । ३७ । एवं संशयादीनामपि तत्वान्नासत्वं प्रेवावद्भिरनुपेक्षणीयम् । अत्र तु प्रतीतत्वाद ग्रन्थगौरवन्नयाच्च न प्रपञ्चितं । न्यदेण ह्यत्र न्यायशास्त्रमवतारणीयं । तञ्चावतार्यमाणं पृथग् ग्रन्थान्तरतामवगाहत इत्यास्तां । ३ए । तदेवं प्र. माणादिषोमशपदार्थानाम विशिष्टेऽपि तत्वानासत्वे प्रकटकपटनाटकसूत्रधाराणां त्रयाणामेव उलजातिनिग्रहस्थानानां मायोपदेशादितिपदेनोपदेपः कृतः । ४० । तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातश्वलं तत्रिधा । वाकूबलं सामान्यच्छन्नमुपचारच्चनं चेति । ३१ । तत्र साधारणे शब्दे प्रयुक्ते वक्तुर निप्रेतादर्थादर्थान्तरकल्पनया तन्निषेवो तेनने आत्माथी निन्नपणुं योग्य नथी ; माटे एवी रीते ‘बार प्रकारर्नु 'प्रमेय डे' एम जे कहेवू, ते फक्त कथनरूप ले; पण 'व्यपर्याय रूप वस्तु प्रमेय डे' एवी रीतनुं (प्रमेय, ) लदाण सत्य डे, केमके ते सर्वने लागु पो . । ३० । एवीज रीते संशयादिकनुं पण तत्वानासपणुं बुझिवानोए नपेदीमूकवा जेवू नथी ; वली ते प्रसिइ होवाथी, तथा ग्रंथगौरवताना नयथी तेनो अहीं विस्तार कर्यो नथी; पत्नी तेथी तो अहीं समस्त न्यायशास्त्र लतार, पमे, अने ते उतारतां तो जूदोज (एक) ग्रंथ थ जाय, माटे तेनी जरूर नथी. । ३ए । एवी रीते प्रमाणादिक शोले पदार्थो जोके तत्वान्नासरूप दे, तोपण प्रगटरीते कपटरूपी नाटकना सूत्रधार सरखा, एवा उत्त, जाति अने निग्रहस्थानरूप त्रणज पदार्थोनो 'मायोपदेशात् ' ए पदथी उपक्षेप करेलो . । ४ । त्यां बोलता एवा परना वचननो अर्थ बदलीने, तेनो जे विघात करवो, ते 'बल' कहेवाय ; ते उन त्रण प्रकारनो डे. वाक्बल, सामान्यउल अने उपचारउल. । ४१। तेमां साधारण शब्द
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy