SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ त्पूजाऽतिशयः ।२०।अत्राह परः । अनन्तविज्ञानमित्येतावदेवास्तु नाऽतीतदोषमिति । गतार्थत्वादोषाऽत्यत्यं विनाऽनन्तविज्ञानत्वस्याऽनुपपत्तेरस्रोच्यते । २१ । कुनयमताऽनुसारिपरिकल्पिताप्तव्यवच्छेदार्थमिदं । २२ । तथाचाहुराजीविकनयाऽनुसारिणः ॥ ज्ञानिनो धर्मतीर्थस्य । कर्तारः परमं पदं ॥ गत्वाऽागच्छन्ति भूयोऽपि । भवं तीर्थनिकारतः । इति । तन्नूनं न ते अतीतदोषाः। कथमन्यथा तेषां तीर्थनिकारदर्शनेऽपि भवाऽवतारः।२३॥ आह।यद्येवमतीतदोषमित्येवाऽस्तु अनन्तविज्ञानमित्यतिरिच्यते । दोषाऽत्ययेऽवश्यंभावित्वादनन्तविज्ञानत्वस्य । २४ । न । कैश्चिद्दोषाऽभावेऽपि त(नामनो चोथो अतिशय जणाव्यो छे.) । २० । अहीं वादी शंका करे छे के (प्रभुन ) ' अनंतविज्ञानवाळा' एटलुंज विशेषण रहेवा दो ? पण 'दोषविनाना' ए विशेषणनी जरूर नथी, केमके तेनो समावेश उपरना विशेषणमां आवी जाय छे ; कारणके दोषोना नाशविना अनंतविज्ञानपणानी प्राप्ति थती नथी. (हवे ते शंकाना खुलासामाटे) अहीं कहे छे. । २१ । जूठा न्यायवाळा मतने अनुसरनाराओए कल्पेला आप्तने जूदा पाडवामाटे आ विशेषण आप्युं छे. । २२ । केमके आजीविक मतने अनुसरनारा तेवी रीते (नीचे प्रमाणे) कहे छे. 'धर्मतीर्थना करनारा जानीओ मोक्षमा जइने, फरीने पण पोताना तीर्थनी हानीथी (तिरस्कारथी ) अर्थात् पोताना तीर्थनो तिरस्कार थतो जोइने संसारमा आवे छे (फरी अवतार ले छे) माटे खरेखर तेवा (ज्ञानीओ) दूषणोविनाना नथी ; अने जो तेम न होत तो (पोताना) तीर्थनो तिरस्कार जोइने पण तेओ संसारमां शामाटे अवतार लेत ? । २३ । वळी वादी कहे छे के, जो एम होय तो 'दोषविनाना' एटलुन विशेषण रहेवा दो ? पण त्यारे 'अनंतविज्ञानवाळा' ए विशेषण वधारे पडतुं छे (नकामुं छे.) केमके दोषोनो विनाश थवाथी 'अनंतविज्ञानपणुं' अवश्यन
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy