SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२० विरक्त इति स्तुतिकारेणोपहासवचनं । २२। अथ मायोपदेशादितिसूचनासूत्रं वितन्यते । २३ । अदपादमते किन्न षोमश पदार्थाः “ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिशन्तावयवतर्क निर्णयवादजल्पवितएमाहेत्वान्नासच्यनजातिनिग्रहस्थानानां तत्वज्ञानान्निःश्रेयसाधिगमः" इति वचनात् । २४ । न चैतेषां व्यस्तानां समस्तानां वा अधिगमोनिःश्रेयसावाप्तिहेतुर्न ह्येकेनैव क्रियाविरहितेन झानमात्रेण मुक्तियुक्तिमती। असमग्रसामग्रीकत्वाघिटितैकचक्ररथेनं मनीषितनगरप्राप्तिवत् । २५ । न च वाच्यं न खनु वयं क्रियां प्रतिकिपामः । किं तु तत्वज्ञानपूर्विकाया एव तस्या मुक्तिहेतुत्वमिति झापनार्थ तत्वज्ञानान्निःश्रेयसाधिगम इति ब्रूम इति । २६ । न ह्यमीषां संहते अपि ज्ञान । । २१ । अने दयान्नुपणुं वैराग्यथी कंज्ञ निन्न नश्री, माटे स्तुतिकारे 'अहो ! ते कृषि वैराग्यवान् डे' एम हास्यनित वचन, युक्तन कहेलुं . । २२। हवे 'मायाना उपदेशथी' एवी रीतना सूचनासूत्रनो विस्तारपूर्वक (अर्थ) करे . । २३ । अदपादना मतमां (नीचे प्रमाणे ) सोल पदार्थो डे. प्रमाण, प्रमेय, संशय, प्रयोजन, दृष्टांत, सि शंत, अवयव, तर्क, निर्णय, वाद, जल्प, वितंमा, हेत्वानास, उल, जाति, अने निग्रहस्थानना तत्वज्ञानथी मोदनी प्राप्ति थाय . २५/ हवे तमाना थोमा अथवा सघलाउनु झान मोदनी प्राप्तिना हेतुरूप नथी ; कारणके ते संपूर्ण सामग्रीवायूँ नही होवाथी, जेम एक चक्रवाला रयें करीने इच्छित नगरे पहोंचातुं नथी, तेम क्रियाविनाना फक्त एकला झाने करीने मुक्ति युक्तिवाली नथी. । २५। वली “अमो कंशे क्रियानो तिरस्कार करता नथी, परंतु तत्वज्ञानपूर्वकन ते क्रियाने मोक्नुं हेतुपणुं डे, एजणाववामाटे तत्वज्ञानथी मोदनी प्राप्ति बे, एम अमो कहीये डीए." एम तमारे कहेवू नही । २६ । केमके
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy