SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२५ रवञ्चनं तस्या उपदेशश्वलजातिनिग्रहस्थानबदणपदार्थत्रयप्ररूपणक्षारेण शिष्येन्यः प्रतिपादनं तस्मात् । ७ । (“गुणादस्त्रियां न वे" त्यनेन हेतौ तृतीयाप्रसङ्गे पञ्चमी)। । कस्मिन् विषये मायामयमुपदिष्टवान् श्त्याह । ए । अस्मिन् प्रत्यदोपलदयमाणे जने तत्वाऽतत्व विमर्शबहिर्मुखतया प्राकृतप्राये लोके । १०। कथंनूते स्वयमात्मना परोपदेशनिरपेदमेव विवादअहिले । ११ । विरुदः परस्परकदीकृतपदाधिदेपदको वादो वचनोपन्यासो विवादस्तथा च नगवान् हरिनासूरिः ।। =|| लब्धिख्यात्यर्थिना तु स्याद् । उस्थितेनामहात्मना ॥ बलजातिप्रधानो यः । स विवाद इति स्मृतः ॥= । १३ । तेन ग्रहिन श्व ग्रहगृहीत इव विवादग्रहिलस्तत्र । १४ । यथा ग्रहाद्यपस्मारपरवशः पुरुषो शाथी नेदतो? तोके मायाना उपदेशथी; माया एटले परने जे ठग, तेना उल, जाति अने निग्रहस्थान नामना त्रण पदार्थोना प्ररूपणरूप शिप्यप्रते उपदेश देवाथी.। । ('गुणादस्त्रियां नवा' ए सूत्रवमे हेत्वर्थमां तृतीयाना प्रसंगमां पंचमी विनक्ति करेली ) । । ते अकपाद कृषिए कोनाते मायानो नपदेश आपेलो ? ते कहे . । ए। तत्वविचारथी रहित एवा मूर्ख माणसप्रते उपदेश आपेलो . । १० ते मूर्ख माणस केवो? तोके कोइए कह्या विना पोतानी मेलेज विवादवमे गांमो बनेलो । ११ । परस्पर स्वीकारेला पदने तोमीपामवामां समर्थ एवो जे वचनोपन्यास, ते विवाद कहेवाय ; तेमाटे नगवान् हरिनसूरि पण कहे डे के । १५ ।। (धन आदिकना ) लानना अर्थीसाथे, कीर्तिना अर्थासाथे, दलीडीसाथे, तथा नीचसाथे उननातियुक्त जे वाद, तेने विवाद कहेलो ले ; । १३ । तेवा विवादवमे जाणे 'गांमो बनेलो होय नही, तेवा माणसप्रते नपदेश आपेलो डे. । १४ । जेम ग्रहादिकनी चोटथी परवश थयेलो पुरुष जेम तेम बक्या करे के,
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy