SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १२० प्रतिषेधनात् । यतो नात्मनः शरीरे त्र्यनुप्रवेशानुपपत्तिर्येन निरात्मकं तत्स्यात् । त्र्यसर्वगतश्व्यपरिमाणलक्षणमूर्तत्वस्य मनोवत्प्रवेशाऽप्रतिबन्धकत्वाद्रूपादिमवलक्षणमूर्त्तत्वोपेतस्यापि जलादेर्वानुकादावनुप्रवेशो न निषिध्यते । आत्मनस्तु तहितस्यापि तत्त्रासौ प्रतिषिध्यत इति महचित्रम् | ३३ | यथात्मनः कायप्रमाणत्वे बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः कथं स्यात् । किं तत्परिमाणपरित्यागात्तदपरित्यागाछा | परित्यागाच्चेत्तदा शरीरवत्तस्याऽनित्यत्वप्रसङ्गात्परलोकाद्यभावानुषंगः । अथाऽपरित्यागात् । तन्न । पूर्वपरिमाणाऽपरित्यागे शरीरवत्तस्योत्तरपरिमाणोत्पत्त्यनुपपत्तेः । ३४ । तदयुक्तं । युवशरीरपरिमाणावस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशाs मी करीने आत्माने शरीरमां प्रवेश करवानी प्राप्ति नथी, के जेथी ते आत्मारहित थइ जाय; केमके असर्वव्यापक व्यपरिमाणलक्षणवाला मूर्तपणाने मननी पेठे प्रवेशनं अटकायतपणुं नथी, वली रूपादिमत्पणुं बे लक्षण जेनुं, एवा मूर्तपणाथी युक्त थल, जलादिकनो वेलादिकमां प्रवेश निषेधता नथी, अने रूपथी रहित एवा पण आत्मानो शरीरमां यतो प्रवेश निषेधो बो ! ए मोटुं प्राश्चर्य वे !! | ३ | (वली यहीं वादी शंका करे बे के ) - प्रात्मानुं ज्यारे शरीरप्रमाणपणुं मानीयें, त्यारे बालकनुं शरीरपरिमाण होते बते, तेनो युवानना शरीरना परिमाणनो स्वीकार शीरीते थाय ? शुं ते बालपरिमाणना त्यागी थाय ? के तेना त्यागथी थाय ? जो कहेशो के त्यागथी, तो शरीरनीपेठे ते आत्माने नित्यपणाना प्रसंगथी परलोकादिकना - नावनी प्राप्ति यशे; ने जो कहेशो के प्रत्यागयी, तो तेपण युक्त नथी; केमके पूर्वपरिमाणना त्याग विनाना, शरीरनी पेठे तेना उत्तरपरिमाणनी उत्पत्तिनी प्राप्ति बे. । ३४ । ( हवे ते वादीने उपरनी शं
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy